SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ सप्तभङ्गी- नयप्रदीपप्रकरणम् । सुखलक्षणस्य पर्यायस्याप्राधान्यं तद्विशेषणत्वादिति धर्म-धर्मालम्बनो नैगमस्तृतीयः । अथवा निगमो विकल्पस्तत्र भवो नैगमः, स त्रिविधः - भूतभविष्यद्वर्तमानकालभेदात् । अतीतस्य वर्तमानवत् कथनं यत्र स भूतनैगमः, यथा - तदेवाद्य दीपोत्सवं पर्व यस्मिन् वर्धमानस्वामी मोक्षं गतवान् १ | भाविनि भूतवदुपचारो यत्र स भविष्यनैगमः, यथा - अर्हन्तः सिद्धतां प्राप्ता एव २ | कर्तुमारब्धमीषन्निष्पन्नं वा वस्तु कथ्यते यत्र स वर्तमाननैगमः, यथा - ओदनः पच्यते ३ | नैगमनयेन धर्म- धर्मिणोरन्यतरस्यैव प्राधान्यमनुभ ६५ यतः । तद्विशेषणत्वात् विषयासक्तजीवविशेषणत्वात् । नैगमस्य निर्वचने भेदकथने च प्रकारान्तरमाश्रयति -अथवेति । भूतेति-भूतनैगमो भविष्यन्नैगमो वर्तमाननैगम इति भेदान्नैगमस्त्रिविध इत्यर्थः । तत्राद्यनैगमं लक्षयति - अतीतस्येति । उदाहरतियथेति-यस्मिन् पर्वणि वर्धमानस्वामी मोक्षं गतवान् तत् पर्व तु विन ww ष्टत्वादतीतम्, अथापि तस्य वर्तमानवत् कथनमिति भूतनैगम इत्यर्थः । भविष्यन्नैगमं निरूपयति — भाविनीति । उदाहरति — यथेति - अर्ह - -- --- न्तोऽवश्यं सिद्धिं यास्यन्ति न तु वर्तमानकाले ते सिद्धाः, तथापि भाविन्यां सिद्धिप्राप्तौ भूतत्वमुपचर्यार्हन्तः सिद्धतां प्राप्ता इत्युच्यत इति भविष्यनैगमोऽयमित्यर्थः । वर्तमाननैगमं निरूपयति कर्तुमारब्धमिति । उदाहरति — यथेति — अत्रोदनः कर्त्तुमारब्ध एव, ईषन्निष्पन्नो वा पाककर्मतया कथ्यत इति वर्तमाननैगमोऽयमित्यर्थः । ननु नैगमनयेऽपि धर्म - धर्मिणोर्भानं प्रमाणेऽपीति कथं नास्य प्रमाणत्वमित्यत आह-५ सप्तभङ्गी •
SR No.008452
Book TitleSaptabhangi Naypradipa Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy