SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ बालबोधिनीविवृतिविभूषितं पुनश्च क्षेत्रादपिचानन्तगुणं द्रव्यम्, द्रव्यादपि चावधिविषया: पर्यायाः सङ्ख्येयगुणा असङ्ख्येयगुणा वा । "खित्तपएसेहितो दव्वमणंतगुणियं पएसेहिं । ... दवेहितो भावो संखगुणोऽसंखगुणिओ वा"। -[ विशेषावश्यक० गाथा-६२५ ] - एतत् सर्व नन्दिटीकायां सविस्तरमभिहितम् । तस्माद् द्रव्यपर्याययोः स्वरूपविवक्षातो भिन्नत्वाद् भिन्ना नया द्रव्यार्थिकाः पर्यायार्थिकाश्च । ते च यद्यपि स्वभावभेदैः परस्परं मिलन्तोऽपि खखपृथग्भावं न त्यजन्ति, उक्तं च-- रूपात् पर्यायस्वरूपस्य भेद इत्याह---पुनश्चेति । पर्यायाणामवधिविषयतयोपदर्शनं च तथाऽभ्युपगमे प्रामाणिकत्वख्यापनाय । अत्रापि भाष्यसम्मतिमाह-खित्त० इति-"क्षेत्रप्रदेशेभ्यो द्रव्यमनन्तगुणितं प्रदेशैः । द्रव्येभ्यो भावः सङ्ख्यगुणोऽसङ्ख्यगुणितो वा” ॥ इति संस्कृतम्। विशिष्यैतत्तत्त्वावबोधनाय नन्दिटीका विशेषार्थिभिरवलोकनीयेत्युपदिशति-एतत् सर्वमिति । द्रव्यार्थिक-पर्यायार्थिकनययोर्विषयस्वरूपमेदाद् भेदं निगमयति-तसादिति । अर्थनयत्व-शब्दनयत्वादिभिः प्रदेश-वसत्यादिदृष्टान्तनिर्णीताभ्युपगमप्रकारैश्च परस्परं केषाञ्चिन्नयानां मेलनेऽपि यत्किञ्चिद्विषयवैलक्षण्यनिबन्धनान्योऽन्यपृथग्भावात्यागित्वमेवेत्युपदर्शयति-ते चेति-नयाश्चेत्यर्थः । अन्योऽन्यसम्मीलन-खस्वपृथग्भावापरित्यागौ नयानामित्यत्र वृद्धसम्मतिमुपदर्शयति-उक्तं चेति। अण्णोण्णं इति-“अन्योऽन्यं प्रविशन्तो ददतोऽवकाशमन्योऽन्यम् । मिलन्तोऽपि च नित्यं खस्वभावं न विजहति" ॥ इति संस्कृतम् । कैः
SR No.008452
Book TitleSaptabhangi Naypradipa Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy