SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ३८ बालबोधिनीविवृतिविभूषितं द्रव्यमुच्यते, नान्यत्, अन्यथा सर्वेषामपि पर्यायाणामनुभूतत्वादनुभविष्यमाणत्वाच्च सर्वस्यापि पुद्गलादेईच्यत्वप्रसङ्गादिति गाथार्थः॥ प्रसङ्गायातौ स्वभाव-विभावौ पर्यायौ प्रदश्यते-तत्रागुरुलघुद्रव्यविकाराः स्वभावपर्यायाः, तद्विपरीतः स्वभावादन्यथाभवनं विभावः। तत्रागुरुलधुद्रव्यं स्थिरं सिद्धिक्षेत्रम् यदुक्तं समवायाङ्गवृत्तौ___ "गुरुलघुद्रव्यं यत् तिर्यग्गामि वाय्वादि, अगुरुलघु यत् स्थिरं सिद्धिक्षेत्रं घण्टाकारव्यवस्थितज्योतिष्कविमानादीनि" इति । R अन्यथा योग्यस्यैव द्रव्यत्वमित्यस्यानभ्युपगमे । 'निजनिजप्रदेशसमूहैरखण्डवृत्त्या स्वभाव-विभावपर्यायान् द्रवतीति द्रव्यम्' इति यदुक्तं प्राक् तत्र कः स्वभावपर्यायः? कश्च विभावपर्यायः? इत्याकाङ्क्षानिवृत्तये आह-प्रसङ्गायाताविति । तत्र स्वभाव-विभावपर्याययोर्मध्ये । तद्विपरीतः खभावपर्यायाद् विपरीतः। यस्य यः खभावस्तद्रूपेण प्रतिक्षणं यद् भवनं तत् स्वभावपर्यायः, अगुरुलघुद्रव्यं सिद्धिक्षेत्रं घण्टाकारव्यवस्थितज्योतिष्कविमानादि च स्थिरखभावं प्रतिक्षणं तथाभावेनैव परिणमद् आस्ते, न कदाचिदन्यथाभावेनाऽस्थिरतया परिणमतीति; यच्च पूर्वखभावतोऽन्यथाभावेन परिणमनं तद् विभावपर्याय इत्यर्थः । अगुरुलघुद्रव्यं किम् ? यद्विकारः खभावपर्याय इत्यपेक्षायामाह-तत्रागुरुलघुद्रव्यमिति । गुरुलघुद्रव्यं वाय्वादि यत् तिर्यक् पवते, तद्विपरीतमगुरुलघुद्रव्यं स्थिरं सिद्धिक्षेत्रादिकमित्यत्र समवायाङ्गवृत्तिसंवादमाह-यदुक्तमिति । गुणविकाराणां पर्यायाणां द्वादशविध amM
SR No.008452
Book TitleSaptabhangi Naypradipa Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy