SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ___ अहम् । न्यायविशारद-न्यायाचार्य-महामहोपाध्यायश्रीयशोविजयगणिविरचितं सप्तभङ्गी-नयप्रदीपप्रकरणम् । तदुपरि तपोगच्छाधिपति-श्रीविजयनेमिसूरीश्वरपट्टालङ्कार श्रीविजयलावण्यसूरिविरचिता बालबोधिनी विवृतिः। यज्ज्ञानाभावतायां भवति नियमतः शून्यताऽलीकता वा यद्वाणीत्यक्तरूपे कथमपि न भवेद् वाच्यभावव्यवस्था । तान् दोषातीतरूपान् सकलजनगुरून् पूज्यपूज्यान् जिनेन्द्रान् विघ्नवाताऽपनुत्त्यै हृदयमुपगतान् नौमि माङ्गल्यगेहान् ॥१॥ येषां तत्त्वार्थवार्ता प्रचरति जगति प्राज्यनीतिप्रचारा तत्तद्वस्तुव्यवस्था तत इह नियता भाति मानकसारा । आचार्या हेमचन्द्रप्रमुखबुधवरास्तेऽत्र कृत्ये निसर्गात् साहाय्यं खानुसृत्या विदधतु महिता वाग्मिनामग्रगण्याः ॥२॥ यन्मूलालोकमात्रान्निज-परसमयाभीष्टराद्धान्तकान्ता । वाणी निर्दुष्टभावा विलसति गहने तत्त्वमार्गेऽमिताऽऽमा । - स श्रीमान् वाचकाग्र्यो नवनवविषयालोचनैकान्तवृत्ति. भूयात् कल्याणहेतुः स्मृतिततिकलितः श्रीयशोनामधेयः ॥३॥ मेषां स्वमेऽपि जैनागममननपरैवोन्नता चित्तवृत्तिः शास्त्रे सर्वत्र कामं विलसति घिषणा काप्यपूर्वाऽनवद्या । सरित्रातैकमान्या नृपनुतचरणास्तीर्थवृद्धयैककृत्या ने श्रीमन्नेमिसूरीश्वरगुरुप्रवराः सन्तु नो मनलाय ॥४॥
SR No.008452
Book TitleSaptabhangi Naypradipa Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy