SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १७ ११० ११४ ११५ विषयानुक्रमणिका । विषयाकाः विषयाः पत्र-पतिः सङ्ख्याभेदोदाहरणे उक्तस्य गेहा इत्यस्यार्थोपवर्णनम् । ९२ . १११ पुरुषभेदे शब्दोदाहरणस्य सम्यग् विवेचनं कृतम् । ९२ ११२ उपसर्गभेदे अर्थभेदे च शब्दस्योदाहरणं दर्शितम् । ९५ भर्थभेदे शब्दस्योदाहरणे 'जहातु नैनं कथमर्थ सिद्धिः' इति किरातार्जुनीयं पद्यं सव्याख्यानमुपदर्शितम् । ९५ शब्दाभासलक्षणवचनं तद्व्याख्यानं तदुदाहरणं च दर्शितम् । पर्यायार्थिकतृतीयभेदस्य समभिरूढनयस्य लक्षण वचनं तद्व्याख्यानं तदुदाहरणं च दर्शितम् । ११६ समभिरूढाभासलक्षणं तदुराहरणं च दर्शितम् । ९९ पर्यायार्थिकनयतुरीयभेदस्यैवम्भूतस्य लक्षणवचनं तद्व्याख्यानं च । यद्यपि जाति-गुण-क्रिया-सम्बन्धियदृच्छालक्षणा पञ्चतयी शब्दप्रवृत्तिर्भाष्यादावुपदर्शिता तथापि सा व्यवहारतः, एवम्भूतनये तु सर्वे शब्दाः क्रियाशब्दा एवेत्युपपादितम् । १०१ एवम्भूतनयस्योदाहरणम् । १०२ एवम्भूतनयाभासलक्षणं तदुदाहरणं च । १०२ नैगमादयश्चत्वारोऽर्थनयाः शब्दाद्यास्त्रयः शब्दनया इति दर्शितम् ।। १०४ सप्तानामपि नयानां प्रत्येक शतविधत्वेन सप्तशतसङ्ख्यकत्वम् , पञ्चनया इति पक्षे पञ्चशतसङ्ख्यकत्वमिति विशेषावश्यकगाथया दर्शितम् । १०४ आदेशान्तरे षदशत-चतुःशतद्विशत-सङ्ख्यकत्वा न्यपि । २ सप्त० अनु० ११७ ११८ ११९ १२० २१ १२२ १२३ १०५
SR No.008452
Book TitleSaptabhangi Naypradipa Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy