SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ७३ *. . ७१ .२ सटीकसप्तभङ्गी नयप्रदीपप्रकरणस्य विश्याकाः विषयाः पत्र-पतिः परापरभेदेन सङ्ग्रहस्य द्वैविध्यम् , तत्र परसङ्ग्रहस्य लक्षणं सोदाहरणमुपदर्शितम् । ६८ खजातेरित्यादि पर्यवसितसङ्ग्रहलक्षणस्य विवरणेन स्पष्टीकरणम् । अत्र हि विश्वस्यैकत्वमित्या दिमूलोक्ताभिप्रायो दर्शितः। ६९ परसङ्ग्रहाभामलक्षणं सोदाहरणमुपदर्शितम्', अद्वैतदर्शन-साङ्ख्यदर्शनयोस्तदाभासत्वमावेदितम् । ७० अपरसङ्ग्रहलक्षणं तदुदाहरणं तस्योपपादनम् , चैतन्यस्य ज्ञानरूपत्वे प्राचीनपा प्रमाणतया दर्शितम् । 'चैतन्यमनुभूतिः स्याद्' इति प्राचीनपा सम्यक्तया विवृतम् । अपरसंङ्ग्रहाभासलक्षणं तदुदाहरणं तदुपपादनं च। ७२ प्रकारान्तराश्रयणेन सङ्ग्रहस्य सामान्य-विशेषाभ्यां द्वैविध्यं तयोरुदाहरणं च । व्यवहारनयलक्षणवचनं तद्व्याख्यानं तदुदाहरण च। ७३ अपरसङ्ग्रहगृहीतार्थव्यवहारस्योदाहरणं भावितम्। ७४ व्यवहाराभासलक्षणम् ,तदुदाहरणं तत्र लक्षणसङ्गमनं च। ७४ दैगम्बरीयप्रक्रियाश्रयणेन व्यवहार-तद्भेदानामुपदर्शनम् । टीकायां दिगम्बरमतप्रकटीकरणम् , तत्र द्रव्यार्थिकपर्यायार्थिकयोः प्रवेशनेन नयानां नवविधत्वं तत्र कर्मोपाधिनिरपेक्षशुद्धद्रव्यार्थिकादिभेदेन द्रव्यार्थिकस्य दशभेदा दर्शिताः। ___ ७५ १९ अनादि-नित्यपर्यायार्थिकादिभेदेन पर्यायार्थिकस्य षद भेदा दर्शिताः। भूतकालादिभेदेन नैगमस्य त्रैविध्यम् , सामान्य विशेषभेदेन सङ्गहव्यवहारयोद्वैविध्यम् , स्थूल-सूक्ष्मभेदाजु . 5.
SR No.008452
Book TitleSaptabhangi Naypradipa Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy