SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ बालबोधिनीविवृतिविभूषितं भूपालेन च मेदपाटपतिना दृष्ट्वा तपो दुष्करं सान्वर्थं च महातपा इति पदं यस्मै ददे सम्मदाद् । wwwwww wwwwww पुण्यात्मा विदधे ततः स च जगचन्द्राभिधः सूरिराट् षष्ठं प्रष्ठगुणालयं किल तपागच्छं सदच्छाशयम् ॥ ६ ॥ गच्छेऽस्मिंश्च परम्परागतमहोवैशद्यलीलालये श्रद्धाचारचितां कुलालयमये राद्धान्तमार्गाध्वगे । श्रीहीरेण जिनेन्द्रशासनाशिरोहीरेण धीरेण च wwwwwww भूपालाsकबरप्रबोधनकृता पुण्यात्मना सूरिणा ॥ ७ ॥ मोहेलापतिपाटने पटुतमे सद्धर्मसेनाकरे श्रीसेनेन च सैनिकेन गुणिना श्रेयोऽर्थिना सूरिणा । ११४ www श्रीदेवेन च सूरिणा विबुधतास्फार्ति परां बिभ्रता श्रीसिंहेन च पापनागहरिणा श्रीसूरिणोल्लासिते ॥ ८ ॥ AA पृथ्वीं पादप्रचारतो विदधतो ध्वस्तान्धकारां वरां निर्मातुः शमसागरोदयरमां सद्वृत्तताशालिनः । सत्सौम्याकृतिमालिनः कुवलयाऽऽनन्दं ददानस्य च साधोस्तारकपस्य वृद्धिविजयामिख्यस्य वै सद्गुरोः ॥ ९ ॥ पादाम्भोजरजोमरन्दमधुपो विद्याविलासालयो ww . भूपालावलिमौलिलालितपदाम्भोजो जनानन्ददः । उच्चाचारप्रचारप्रोद्यतमना नानामुनीनां गुरु रुद्रोढाऽऽगमयोगमुच्च विधिना प्रस्थानपञ्चत्परः ॥ १० ॥ स्वं चाखं समयं सदा सहृदयं विद्वांश्च दिव्याकृतिर्नित्यं धर्मकथाविधौ विलसता माधुर्यमाश्रिता ।
SR No.008452
Book TitleSaptabhangi Naypradipa Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy