SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ स्तवनं शिष्यमूरिसमष्टिनामगर्भितम् १३९-२१ २०३ गुणकदम्बेन परमगुरोरुदयमरेः स्तुतिः १४०---७ २०४ स्वगुरोर्नन्दनस्रेस्स्तवनम् १४०-११ २०५ ग्रन्थकर्तृनामग्रन्थोत्कृष्टत्वग्रन्थफलाशंसाद्युपदर्शनम् १४०-१५ २०६ ग्रन्थनिर्माणस्थानकालपरिचय १४०-१९ इति सप्तभङ्गीमीमांसानुक्रमणिका समाप्ता ।। ॥ निक्षेपमीमांसाप्रकरणस्य विषयानुक्रमणिका ॥ अङ्कः विषयाः पृ० पं० १ मङ्गलाचरणे श्रीवीरमभोर्नमस्करणम् २ गुरुपरमगुरु-परमगुरु-गुरूणां नमस्करणपुरस्सरं कर्तुः कर्तव्यग्रन्थस्य च नामोल्लेखः ३ निक्षेपमीमांसाकर्तव्यत्वाक्षेपे तत्व-तदधिगमोपायान्यतरत्वाभावः शक्तिग्राहकत्वात्तदभिधानं तु तत्वार्थाधिगमे सर्वतः प्रथममेव प्रसक्तं, कोशादेव वा शक्तिग्रहे न तदभिधानावश्यकतेति २-१ ४ निक्षेपस्यापि तत्वभूतत्वमतवेन तत्वव्यवस्थानुपपत्तेः, प्रमाणनययोरिवास्य चतुर्विधस्यापि शक्तिग्राहकतया तत्त्वनिर्णयनिबन्धनत्वमप्रस्तुतार्थापाकरणपस्तुतार्थव्यकरणप्रयोजनकत्वेनोपपादितम् ३-३
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy