SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ १६० लक्षणान्तराणि नैगमस्यापाकृत्य निर्दष्ट लक्षणमुप. दर्शितम् , तत्राव्याप्त्यादिदोषपरिहारश्च ११७-६ १६१ नैगमलक्षणस्य प्रमाणेऽतिव्याप्तेः परिहारः . ११९-७ १६२ नैगमनयो नामादिनिक्षेपान् चतुरोऽप्यभ्युपगच्छति ११९-१२ १६३ तत्र नामनिक्षेपमरूपणम् ११९-१३ १६४ स्थापनानिक्षेपनिरूपणम् ११९-१७ १६५ द्रव्यनिक्षेपनिरूपणम् ११९-२१ १६६ भावनिक्षेपनिरूपणम् १२०--४ १६७ नामनिक्षेपाभ्युपगन्ता नयोऽपि नामनिक्षेपस्त. न्मतमुपदर्शितम् १२०--८ १६८ 'जत्थ य जं जाणिज्जा' इति वचनप्रामाण्या. निक्षेपचतुष्टयस्य सर्ववस्तुव्यापित्वं. यत्र व्यभि चारस्तद्भिन्नत्वमुपादाय व्याप्तिरिति मतमावेदितम् १२०-१९ १६९ अनभिलाप्यभावेष्वपि केवलिप्रज्ञारूप नामाभ्यु पगम्य निर्विशेषितवस्तुत्वव्यापकत्वं निक्षेपचतु यस्य येऽभ्युपगच्छन्ति तन्मतमुपदश्य तत्पतिक्षेप्तमतमुपदर्शितम् १२१--३ १७० द्रव्यनिक्षेपस्य वस्तुतत्वव्यापकत्वोपपत्तये देवजीव कारणत्वान्मनुष्यजीवो द्रव्यजीव इत्युपगमस्य दुष्ठलमाविष्कृतम् १२१-१८
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy