SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ३३ स्यान्नास्त्येव स्यादवक्तव्य एवं घट इति पष्ठभङ्गस्यावश्यपयोक्तव्यत्वमुपवर्णितम् तत्र विभिन्नौ संशयनिर्णयौ निवर्त्यनिवर्तकादर्शितौ २१-६ ३४ उक्तदिशा स्यादस्त्येव स्यानास्त्येव स्यादवक्तव्य एव घट इति सप्तमभङ्गस्यावश्यप्रयोक्तव्यं, तत्र संशयनिर्णयौ व्याख्याती २२-४ ३५ भङ्गानां प्रत्येकं न प्रमाणवाक्यत्वं, किन्तु सहभंग्या एव तदित्युपसंहृतम् २३-५ ३६ सप्तभङ्गीजन्यसमुच्चयबोध उपवर्णितः २३-१३ ३७ एकत्रद्वयमिति रीत्या तज्जन्यबोध आवेदितः २४-२० ३८ वक्तव्यत्वलक्षणधर्मान्तरस्यास्तित्वादिविशेषत वक्तव्यत्वादीनां च धर्मान्तराणां सम्भवे तत्पतिपादकानां भङ्गान्तराणामपि सम्भवात्सप्तभङ्गीवाक्य मेव प्रमाणमिति न सम्भवतीति पूर्वपक्षः २६-४ ३९ निरुक्तपूर्वपक्षपतिविधान २६-२० ४० स्वातन्त्र्येण वक्तव्यत्वपर्यायस्य विधिनिषेध कल्पनया सप्तभंग्यपरा सम्भवतीति दर्शितम् २७-९ ४१ अस्तित्वविशिष्टनास्तित्व-नास्तित्वविशिष्टास्ति त्वयोरैक्यात्तत्प्रतिपादकभङ्गान्तरस्य न सम्भवः, तथा पुनरुक्तत्वान्नास्तित्वादिवैशिष्टयमुपादाय धर्मान्तरस्य तत्प्रतिपादकमान्तरस्य च संभव . इति दर्शितम् २९-३
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy