________________
व्युत्पत्तिवादः ।
जन्यशाब्दधीविरोधितया तादृशनिश्चयाभावस्य तथाविधसामग्रीप्रतिबन्धकतायां निवेशनस्याधिक्येन लाघवानवकाशात् । मग्मते राजस्वत्वाभाववान् पुरुष इत्यादिबाधकाभावनिवेशेनव
कारकबोधस्य स्वीकरणीयतया तादृशबोधसामय्याः प्रतिबन्धकताया उभयमतसिद्धत्वात् स्वत्वादिसंसर्गकबोधसामन्याः प्रतिबन्धकताकल्पनेन गौरवस्य संसर्गतामते जागरूकत्वेन तन्मतखण्डनं प्रन्थकृतां संगच्छत एवेत्यपि निरस्तम् । गौरवाभावेन संसर्गतामतस्य समीचीनत्वमित्यस्य पूर्वपक्षाविषयलादुक्तरीत्या संसर्गतामते गौरवस्य प्रागेवनिराकृतत्वाच अत. एवान्यथातादृशसमभिव्याहारज्ञानघटितशाब्दसामग्रीकालइत्यादिग्रन्थेन भित्रविषयकप्रत्यक्षविशेषे संसर्गतामते सामग्याः प्रतिबन्धकबकल्पनेन गौरवप्रदर्शनमसमजसम् भिन्नविषयकप्रत्यक्षमात्रएव संसर्गतामते बोधद्वयसामग्याः प्रतिबन्धकताद्वयस्य प्रकारतामते प्रतिबन्धकतैक्यस्य च संभवाद्गौरवस्य स्फुटखात्ताव दूरानुधावनस्य निर्बीजत्वादिति निरस्तम् । किंचाप्रकेचिदित्यादिना यदुक्तं संसर्गतामते गौरवं निपुणतयालोचने विपरीतमेव तदवभासते । तथाहि घटादिभिन्नभिन्न विषयकप्रत्यक्ष प्रति शाब्दसामग्याः प्रतिबन्धकत्वे प्रकारतामते बाधनिर्णयाभावद्वयखलोपस्थितिराजोपस्थितिपुरुषोपस्थितियोग्यताकाहातात्पर्यज्ञानत्रयेल्यष्टकारणानां सामय्यां प्रवेशः संसर्गतामते चैकविधबाधनिश्चयाभावराजोपस्थितिपुरुषोपस्थितियोग्यताकावाज्ञानत्रयेति षकारणानां प्रवेशः । तत्र सामग्रीत्वस्य कारणकूटलरूपत्वात् कूटत्वस्य चैकविशिष्टापरत्वरूपत्वात्कारणाष्टकस्य विशेष्यविशेषणभावे विनिगमनाविरहे प्रकारतामते एकत्रैव प्रायः सर्विशतिशतत्रयाधिकचतुरयुतप्रतिबन्धकत्वमापद्यते । संसगतामते च तत्र विंशत्यधिकसप्तशतप्रतिवन्धकत्वं द्विविधवाधघटितभिन्नविषयद्यप्रत्यक्षद्वये संसर्गतामते च चत्वारिंशदधिकचर्तुदशशतप्रतिबन्धकत्वमेकविधबाघटितभिन्न विषयकैकप्रत्यक्ष प्रति प्रकारतामते सविंशतिशतत्रयाधिकचतुरयुत प्रतिबन्धकत्वमिति कियदाधिक्यं प्रतिबन्धकत्वस्य प्रकारतामत इति सुधीभिरालोचनीयम् । यदि चापेक्षाबुद्धिविषयलमेव समुदायत्वं तदा मोक्तरीत्या गौरवस्य संभवइति विभाज्यते तदाप्यपेक्षाबुद्धेस्तव्यक्तित्वेन प्रतिबन्धकतावच्छेदकले विनिगमकाभावादनन्तानां तब्धतीनामवच्छेदकखापत्त्याऽसर्वज्ञदुईयानन्तप्रतिबध्यप्रतिबन्धकभावापत्तिरिति तत्तत्कारणविषयताविशेषविशेषितज्ञानलेनैवावच्छेदकलमपेक्षाबुद्धर्वाच्यं तत्र च व्यासज्यवृत्यवच्छेदकल्लानङ्गीकारे एकविशिष्टापरविषयखस्यैवावच्छेदकलमशीकरणीय मिति विशेष्यविशेषणभावे विनिगमकाभावात्तत्तन्मते तावतामेव प्रतिवन्धकवानां प्रसङ्गो दुर्वारः कथमन्यथा सामन्यां न्यूनाधिकवस्तुप्रवेशविचारपरतत्तदन्थस्य स्यात्संदर्भशुद्धता ।
अन्नब्रूमः प्रकारतामते राजखलाभावराजखलव्यापकाभावखवाभावखलव्यापकाभावयत्पुरुषराजखलवदवृत्तिमत्पुरुषखबवदवृत्तिमत्पुरुषराजाभाववत्खत्वराजव्यापकाभाववत्स्वत्वराजवदवृत्तिमत्स्वत्वात्मका नववाधाः । संसर्गतामते च राजाभाववपुरुषराजव्यापकाभाववत्पुरुषराजवदवृत्तिमत्पुरुषात्मकास्त्रयोबाधाः ! सतिचैवं प्रकारतामते बाधनिश्चयाभावानां नवानां बाथनवकव्याप्यसंसर्गतामतसिद्धबाधनयवत्तानिश्चयानां सप्तविंशतीनां द्वयोर्द्वयोर्बिशेष्यविशेषणभावे विनिगमनाविरहावाधविशिटबाधात्मकविषयचतुष्टयस्य त्रयाणां विशेष्य विशेषणभावे विनिगमनाविरहाद्वाधविशिष्टबाधात्मकविषयषट्कस्य च बाधनबकव्याप्यतया निर्णयानां नवतीनामभावानां तावत्संख्यकानां सामय्यां प्रवेश इति सकलने सर्वेषां षड्विंशत्यधिकशतसंख्याकाभावानां प्रवेशः । संसर्गतामते च त्रयाणां बाधनिश्चयाभावानां बाधत्रयव्याप्यबाधनवकवत्तानिश्चयाभावानां सप्तविंशतीनां प्रवेशः । नवसु बाधेषु द्रुयोस्त्रयाणां चतुर्णा पञ्चानां षण्णां सप्ताना मष्टानां नवानां च विशेष्यविशेषणभावे विनिगमनाविरहेण बाधविशित्रबाधात्मकाविषया बहवः संपद्यन्ते । तथाहि द्वयोर्विशेष्यविशेषणभावे विनिगमनाविरहे द्वावेव ज्यादीनां च स्वगुणितखपूर्वफलात्मकखफललबभ्या षट्चतुर्विंशतिविंशत्यधिकशतर्विशत्यधिकसप्तशतचत्वारिंशदधिकपञ्चसहस्रसविंशतिशतत्रयाधिक चतुरयुतसाशीत्यष्टशताधिकद्विषष्टिसहस्राधिकलक्षत्रया जायन्ते तेषां संकलने सप्तत्यधिकनवसहस्राधिकचतुर्लक्षसंख्यकाविषयाः भवन्त्येकैकस्यैव याद्यात्मकसङ्घातस्य विशेष्यविशेषणभावे विनिगमकाभावेन विशिष्टरूपसंपादने नवसु च धात्मकः संघातः । षट्त्रिंशयात्मकः चतुरशीतिसंख्यकः चतुष्टयात्मकः घडिशत्यधिकशतसंख्यकः एवं पश्चाद्यात्मकोप्युत्तरोत्तरमधिकसंख्यकः । तेषां सर्वेषामुक्तक्रमेण विशिष्टसंपादने बहुकोटिसंख्यका विषयास्तेषां सर्वेषां राजाभावव्याप्यतया धर्मिणि निश्चयानां बहुकोटिसंख्यकाभावानां च प्रवेशः । तथासति विशेष्यविशेषणभावे बिनिगमकाभावात्सामग्रीलस्य प्रतिबन्धकतावच्छेदकस्य संसर्गतामते परार्धादिरूपतापद्यत इति गौरवे किं वक्तव्यम् । नच राजखलाभाववत्पुरुषराजाभाववत्स्वत्लयोरेकविशिष्टघटकले तज्ज्ञानस्याहार्यतया न प्रतिबन्धकलसंभव इति तादृशबिशिष्टसंपादनं व्यर्थमिति वाच्यम् । खले राज्ञोऽव्याप्यवृत्तिलग्रहकालेऽनाहार्यस्य प्रतिबन्धकीभूतस्योक्तविशिष्टज्ञानस्य संभवात् । नच प्रकारतामते प्रमेयलादिधर्मचतुष्टयस्य राजस्वलाद्यभावनवकव्याप्यस्य निर्णयानां षत्रिंशत्संख्यकाभावाना प्रवेशः संसर्गतामते च द्वादशाभावाना प्रवेश इति गौरवमिति वाच्य नवबाधात्मकविषयाणां हि विशेष्यविशेषणभावव्यत्यासेन विशिष्टविषयरूपतासंपादने यदोक्तरीत्या व्याप्यनिश्चयामावानां संसर्गतामते प्रकारतामतादयाधिक्यं तदा कैव कथा षट्त्रिंशब्याप्यानां परस्परविशेष्यविशेषणभावव्यत्यासतो विशि