SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १२२ व्युत्पत्तिवादः। स्वखस्वध्वंसविशिष्टपरखत्वानुकूला इच्छा धात्वर्थः तादृशस्वत्वरूपधात्वर्थतावच्छेदकफलपष द्वितीयार्थान्वयः उपेक्षायामतिप्रसनवारणाय परस्वत्वनिवेशः। दामं च न संप्रदानस्वत्वजनकमपि तु तत्स्वीकार पवेति मतेतु खस्वत्वध्वंसानुकूलापरस्वत्वप्रकारिका इच्छैव ददात्यर्थःतत्र स्वस्वत्ववस. षयवरूपकर्मवार्थिका भवति हि द्वितीया भोगश्च साक्षात्कारस्तत्रैव च नरकं पतित इति विद्महे द्वितीयात्रितेत्यादिसूत्रेण समासविधानादनुपपत्त्यभावादिति ।। स्वस्वत्वध्वंसविशिष्टेति । एतदनुपादाने यत्र स्वधनस्य परसाधारणीकरणं तत्रापि परस्वत्वेऽनुकूलेन्च्छासलाद्दानव्यवहारस्स्यादिति तदुपादानम् । नच परखखोत्पत्ती तन प्राग्वत् यथेष्टविनियोगाभावात्तत्प्रयोजकपूर्वखवस्य विनाशोऽवश्यं वाच्योऽन्यथा तदापत्तेरिति वाच्यं पूर्वस्वत्वविनाशखखान्तरोत्पत्त्युभयकल्पनापेक्षया पूर्वखखस्य यथेष्टविनियोग प्रति खसमानाधिकरणपरस्त्रत्वास्पदीभूतधनविषयपराननुमतिरूपप्रतिबन्धकाभावसहितस्य कारणताया एव बतुमुचितत्वात् अनेकभ्रात्रादिसाधारणधनस्थल उक्तप्रतिबन्धकत्वस्य कुप्तवादननुमतिरपि भावरूपैव तेनानुत्पनकनिष्ठानुमत्यभावकाले ज्येष्ठस्य पितुराज्ञया पैतामहधनस्य न यथेष्टविनियोगानुपपत्तिः वैशिष्ट्यं चानुकूलखरूपमिच्छायामेव तद्बोध्यम् । यदिच फलद्रयस्य तुल्यवद्धार्थतावच्छेदकत्वे तत्रोभयत्र कर्मणएकपदोपस्थाप्यस्यान्वयप्रसंगोदूषणत्वेनाभिमतस्याद्गतिसंभवे सकृदुचरितइत्यादिन्यायविरोधात् । न च तात्पर्यस्यैव विनिगमकलादेकत्रैवान्वय इति वाच्यं परकीयपशुकामनया यागस्थले यागस्य प्रदेयद्रव्यगतखलनिवृत्त्यनुकूलेच्छारूपस्य पशुगतपरखलस्याप्यनुकूलतया पशुं ददातीत्यापत्तर्वारणाय खलध्वंसेऽपि कर्मान्वयस्य वाच्यत्वात् यागानुकूलपरकीयपशुकामनैव यत्र कस्यचित्खद्रव्यस्योपेक्षात्मिका तत्र खखवंसमात्रेऽन्वयेप्युपेक्षणीयं ददातीत्यस्यापत्तः स्वत्वेष्यन्वयस्य कर्मणोवायलात्तदा स्खल एव सामानाधिकरण्यं तद्वैशिष्ट्यं बोध्यम् । तच्चवविक्रीतधनस्य पुनः पुरुषान्तरसाधारण्येन क्रयस्थले दानव्यवहारवारणायकक्षणावच्छिन्नत्वेन विशेषितं वस्वन्तरविक्रयकालीनापरवस्तुपुरुषान्तरसाधारणक्रयस्थले क्रयगोचरवस्तुदानव्यवहारवारणायस्खाश्रयविषयवृत्तिवरूपम् । उपेक्षायामिति । सा च ममेदं माभूदिल्यादिखखलनिवृत्त्यनुकूलेच्छैवेति तत्र दानलप्रसंगोमाभूदिति परस्वत्वानुकूलेति यदिसाधारणधन एकस्यासाधारण्यप्रयुक्तोद्वेगादुपेक्षायां प्रतिग्रहीतुरुपेक्षायामिव सत्यामपिपुरुषान्तरस्य सर्वथैव तस्येदमस्तु न ममेतीच्छातः पुरुषान्तरानुमत्यपेक्षां विनैव यथेष्टविनियोगप्रयोजकस्य स्वस्खलान्तरस्योत्पत्तिः पूर्वखखल विनाशश्च प्रामाणिकः स्यात् तदा दानव्यवहारवारणायपरेतिविशेषणम् । अथ यदिकदाचिदपितस्यपुरुषास्तरीयतादृशेच्छाया न ज्ञानन्तदायथेष्टविनियोगरूपकार्याभावात स्वखानुत्पत्तिरेव तस्य ज्ञानेपि वा पौर्विकत्वस्यैव प्रतिबन्धकाभावरूपसहकारिसम्पादने तादृशेच्छाया उपयोगो न पूर्वखखनाशे लाघवात्तादृशेच्छाज्ञानपूर्ववाभावविशिष्टाया एवोपेक्षाया ना. शकत्वोपगमादिति चेदभ्युपगमो न तर्हि परत्वं व्यावर्तकतया विशेषणमपितु खखस्य सनिरूपकत्वेन तद्वोधस्य नियतनिरूपकगोचरखात्परस्यैव च निरूपकत्वेन नियतबोधविषयतया नचानन्यलभ्यस्यैव शब्दार्थत्या परस्य संप्रदानस्य चतुर्थीप्रकृत्यैव लाभान्न तस्य ददात्यर्थवमुचितमितिवाच्यं धनं ददातीत्यत्र ततस्तत्प्रतीत्यभावाद्धालर्थखस्य वाच्यत्वात् वस्तुतः परस्यनास्त्येव धात्वर्थघटकतात एव ब्राह्मणाय धनं ददातीत्यत्र न पौनरुत्यम् । धनं ददातीत्यत्र लक्षणथैव तद्बोधः । नच तत्र तद्बोध एवं नास्तीति वाच्यम् परस्य सामान्यतोऽप्रतीतौ कस्माइति तद्विशेषाकाड्या अनुपपत्तेः खलानुकूलत्वेनेच्छाया धालर्थतापक्षे स्वीकारमन्तरेणापि दात्रिच्छात एव प्रदत्तधने संप्रदानवलमुत्पद्यत एव नच दानसमकालं संप्रदानत्वेनाभिमतस्य यत्र ममेदं माभवलितीच्छारूपोपेक्षा तत्र विनाशकत्वात्कथं खलोत्पत्तिरिति वाच्यम् खलकालीनतादृशेच्छाया एव खलनाशकलात् नच दानस्य स्खलनाशकतैव खवजनकता तु प्रतिग्रहस्यैव "सप्तवित्तागमाधा " इति वाक्येदानस्यापरिगणनादिति वाच्यम् "प्रदान स्वाम्यकारणमिति" वचनात् चैत्रमुद्दिश्य त्यक्त धने चैत्रस्येदं धनन्न ममेत्यबाधितसार्वजनीनप्रत्ययात् स्वीकारमन्तरेणापि पितुः पित्रुद्देशेन त्यक्तधनस्य पुत्रैविभागकरणाच "लब्ध्वाचाटगुणं फलमिति" स्मृल्या प्रतिग्रहस्य दातृफलविशेष प्रति हेतुखान्न वैययम नच "याजनाध्यापनप्रतिग्रहैरेव ब्राह्मणोधनमर्जेयेदिति" बचनात् प्रतिग्रहस्यापि धनहेतुत्वमिति वाच्यं यथाहि याजनाध्यापनयोज्यिाध्येतृपुरुषेच्छोत्थापकतया कथञ्चित्खखानुकूललं तथाफलविशेषहेतुप्रतिग्रहज्ञानोत्थापितदानद्वाराप्रतिग्रहस्थापि कथंचिदेवानुकूललम् अथवा प्रतिग्रहप्रयोज्योधनसतखलविशेषस्तदानयज्ञादिप्रयोज्यधर्मविशेषप्रयोजकोवश्यमुपेयो. न्यथाप्रदेयस्य खरूपतोविशेषाभावाद्दानस्य प्रदेयत एव विशेषात् प्रतिग्रहस्था विद्यमानत्वादुपलक्षणतया विशेषकत्वे जन्मान्तरप्रतिगृहीततजन्मक्रीतद्रव्यप्रदानयज्ञादिस्थल एतज्जन्मप्रतिगृहीतविक्रीतपुनःक्रीतव्यप्रदानादिस्थलेपिप्रतिग्रहस्य विशेषकलापत्तेर्द्धर्मादौ विशेषो न स्यात् तथाच स्वत्वविशेष एवं प्रतिग्रहस्य कारणत्वेन तं विनापि दानात्सलोत्पत्तौ न क्षतिरिति दानात्स्वस्वध्वंस एव जायते न खलोत्पत्तिरिति पक्षे च प्रदानं खाम्यकारणमित्यस्य स्वत्ववति खलान्तरानुत्पत्तेः स्वाम्यनिर्वाह कस्वखहेतुखत्वध्वंसहेतुतया खाम्यप्रयोजकमित्यर्थः । प्रदानानन्तरं न ममेत्येवानुभवः प्रामाणिकश्चैत्रस्येति तु चैत्रखखापादकखीकारस्थलसाधारणचैत्रोद्देश्यत्वग्रहदोषजनितो व्यामोह एव प्रागुक्तपुत्रादिकृतविभागश्च पितृखलभ्रमादेवाखामिकतया न स्तेयादिदोषइति बोध्यम् । स्वस्वत्वध्वंसानुकूलापरस्वरवप्रकारिकेच्छेति । उपेक्षावारणाय परखत्वेत्यादि चैत्रस्य धनं भव
SR No.008449
Book TitleVyutpattivada Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy