________________
गूढार्थतत्वालोकव्याख्यासहितः । धेः समवायविषयकत्वे प्रमात्वनिराकरणस्य कर्तुमशक्यत्वात् । उद्देश्यतावच्छेदकव्याप्तिविशिसमवायस्य संसर्गतोपगमे घटावित्यादिवाक्यस्याप्यप्रमाणतापत्तिः । समवायस्यैक्येन घटादितिस्थ द्वित्वादिसमवायस्य पटादावपि सत्त्वेन घटत्वाद्यव्याप्यत्वात् । न चोद्देश्यतावच्छेदकव्यायद्वित्वादिसमवायत्वेनैव संबन्धतास्तु द्वित्वादिसमवायस्य घटत्वाद्यव्याप्यत्वेपि द्वित्वादे. स्तस्याप्यतया न घटावित्यादेरप्रमाणतेति वाच्यम् एवं सति तथाविधद्वित्वादेरेव लाघवेन द्वित्वादिसंबम्धतौचित्यात् । अथास्त्वेवमेव तावतापि पर्याप्तिसंबन्धस्य विलयादिति चेन द्वित्थादिखरूपस्यैव द्वित्वादिपर्याप्तितयाभिमतसिद्धेः । उक्तं च दीधितिकृता, पर्याप्तिश्चायमेको घट इमौ द्वामित्यादिप्रतीतिसाक्षिकः स्वरूपसंबन्धविशेष इति। समवायस्य नानात्वमते च द्वित्वादिसमवाय एव तत्पर्याप्तिनं तु स्वरूपमतिरिक्तपदार्थों वेत्यन्यदेतत् । यत्तु आकाशं न द्वे इत्यादिप्रतीतिवदाकाशं न द्वित्ववदिति प्रतीतेः प्रमात्वस्य वारणाय समवायेन द्वित्वादिमद्भेद आकाशत्वावच्छेदेन
कर्तव्यः। तथा च पर्याप्तेरविलक्षणत्वे आकाशो न द्वे इत्यादिप्रतीतेरप्यप्रमात्वापत्तिरिति । तन्न । आकाशं न द्वित्ववदिति प्रतीतौ द्वित्वसमवायावच्छिन्नभेद एव विषयः मतुपा संबन्ध्युल्लेखात् न तु द्वित्वाद्यवच्छिन्नभेदः । एवं चाकाशत्वाधवच्छेदेन द्वित्वाधवच्छिन्नभेद एव स्वीक
व्यः न तु तत्संबन्धावच्छिन्नभेद इत्याकाशं न वे इति प्रतीतरप्रमावस्याकाशं न द्वित्ववदिति प्रतीतेर्वा प्रमात्वस्यन प्रसङ्ग इति । अथोद्देश्यतावच्छेदकव्याप्यपर्याप्तद्धित्वसंबन्धत्वे धवखदिरौ छिनतीत्यादी उद्देश्यतावच्छेदकीभूतधवत्वखदिरत्वव्याप्यं द्वित्वादिद्वयमेव प्रत्येतव्यम् न तु धवखदिरादिपर्याप्तद्वित्वादिकं तथा चैकैकधवखदिरादितात्पर्येण तथा प्रयोगानुपपत्तिरिति द्वि स्वान्वयितावच्छेदकमपेक्षाबुद्धिविशेषविषयत्वादिरूपमुभयादिनिष्ठ साहित्य द्वन्द्वसमासार्थों वाच्यः तथा च मीमांसकमतप्रवेश इति चेन्न । यत्र एकधर्मस्य द्वित्वाधुद्देश्यतावच्छेदकता तत्रै. वोद्देश्यतावच्छेदकव्याप्तिविशिष्टपर्याप्त संसर्गतानियमः । यत्र धर्मद्वयादेस्तथात्वं तत्र केवला पर्याप्तिः समवाय पव वा संसर्ग इत्यभ्युपगमाद, विनैव साहित्यस्यान्वयितावच्छेदकता एकैकतात्प. र्येण धवखदिरावित्यादिप्रयोगोपपत्तेः।
यत्रधर्मद्वयादेस्तथात्वं तत्र केवलपर्याप्तिरिति विरुद्धधर्माद्वयादेरित्यर्थस्तेन विभुखनित्यत्वाकाशखानामुद्देश्यतावच्छेदकतास्थले केवलपर्यायभानेपि न क्षतिः अथैवं कालाकाशा इत्यपि स्यात् कालाकाशात्मादिगतबहुखस्य शुद्धपर्याच्या कालाकाशयोः सत्त्वाद्धर्मद्यस्योद्देश्यतावच्छेदकत्वेन विशिष्टपर्याप्तेर्भानासंभवादिति चेन यत्र हि धर्मद्वयस्थोद्देश्यतावच्छेदकत्वं तत्र द्विवचनमेव द्विलसंख्याबोध एव साकाई यत्र धर्मत्रयादिकमुद्देश्यतावच्छेदकं तत्र बहुवचनमेव बहुत्वबोध एव साकाङ्कमित्याकालाविरहादेवन शाब्दबोधस्तत्र अतएव कालाकाशा द्वौकालाकाशौ त्रयः कालाकाशास्त्रय इत्यादयो निराकाह्वलादेव न शाब्दबोधे समर्थाः नचैवं बहुघटपटबोधतात्पर्यकं घटपटाइत्यपि न स्यान्निराकात्वादिति वाच्यमिष्टापत्तेः यदिहि घटस्य पटस्य च बहुखं विवक्षितं तदा घटाः पटा इत्येव प्रयोक्तुमुचितं तत एवासंदिग्धविवक्षितप्रतिपत्तेः घटपटाइत्यतो जायमानायाःप्रतिपत्तेचटपटयोरेकस्यैकत्वेऽन्यस्य द्वित्वे दूयोर्वा द्वित्वेपि विषयावाधादात्मलाभेन घटपटयोईयोबहुत्वस्थासंदिग्धप्रत्ययाजनकत्वात् यदि घटपटयोमिलितियोर्बहुलं प्रतिपादनीयं तदापि जात्येकलविवक्षावज्जात्योद्धिवं विवक्षिया घटपटाविरयेषप्रयोक्तुमुन्धितम् श्रोतुवैक्ततात्पर्यग्रहे पटपटयोरेवात्रसत्वे जातौ द्विलविवक्षा निरथिका स्यादेवं घटस्य पटस्य च बहुत्वे घटाः पटा इत्येव प्रयुञ्जीत तस्मान्मिलि. तस्य बहुखमाकलय्यानेन जालोद्विलं विवक्षितमित्येवं कथंचिन्मिलितबहुत्वप्रतिपत्तिसंभवाद्धटपटाबित्यतोऽसंदिग्धमिलितबहुखस्य प्रतिपत्तेरसंभवे घटपटाइत्येतद्वाक्यतोपि प्रतिपत्तेरसंदिग्धाया असंभवात् घटस्य पढस्य वा बहुत्वेपि प्रतिपत्तेरात्मलाभात्. घटपटावित्यस्यैव युक्तता असंदिग्धप्रतिपत्तये वात्र घटोस्तः पटश्चास्त्यतो घटपटयोहुवनैकैकस्येत्येव प्रयोक्तव्यम् सामान्यतोमिलितबहुलप्रतिपत्तः प्रयोजनन्तु नाकलयामो येन तादृशप्रयोगमप्युपगच्छामः अथैतदपि विचारणीयम् घटसाहत्यत्र कीदृशं विग्रहवाक्यं व्युत्पन्नः प्रयोक्ता प्रतिसंधत्ते यदि घटश्च पटश्चेति तदैकस्य घटस्य पटस्य च मिलिततयापि द्विल.
वोचितम् मला द्विवचनमेव प्रयुञ्जीत यदिच हरीच हरयश्चेति विग्रहे हरय इत्येकशेषदर्शनादेकशेषस्य च द्वंद्वप्रसक्तिविषयखात् इन्दुस्थलेपि तादृशविग्रहमुरीकृत्य घटश्च पटाश्चेति घटौ च पटाश्चेति घटाच पटाश्चेति विग्रहवाक्यमेषितव्यतदपिनैत-, कम् तादृशस्थले विग्रहवाक्यघटकविभक्त्यर्थसङ्ख्या विशिष्टस्वार्थे समासघटकपदस्य लक्षणाया एवोक्तत्वेन समासोत्तरविभ-,
१४ व्युत्प.