SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ सामाभ्यनियक्तिविवेचना घटो गगनवानितिग्रहप्रतिबध्यतानिरूपिता च घटो गगनाभावयामि • तिनिश्चयनिष्ठाविशिष्टबुद्धित्वावच्छिन्नैव अभाववान्घट इतिनिश्चयानेष्ठा ज्ञानवैशिष्ट्या वच्छिन्नैवेति तादशघटो गगनाभाववानितिज्ञानी. यायामपि प्रकारतायां तादृशप्रकारताविशिष्टत्वेन विशिष्टास्य. प्रकारत्वासम्भवात् तादृशघटोऽभाघवानित्यत्र तत्प्रकारतायास्तरसम्भवाद्दोषाभावात् पक्षतावच्छेदकसाध्यतावच्छेदे कघटक जलाभा घादिनिष्ठप्रकारतायाः हृदो जलाभावकालीनवह्निमान् जलाभावकाली नइदो वहिमानित्यादि बुद्धिप्रतिबध्यतावच्छेदकत्वन्न सम्मवति तदवच्छेदककोटौ तत्तनिष्ठावच्छेदकत्वस्यैव प्रवेशाद्विषयत्वयोरभेदस्यैत. न्मतेऽभाषात् तम्मतावलम्बने सम्बन्धघटकप्रकारतायामवच्छेदकतानात्मकत्वस्य प्रवेश्यत्वात् अवच्छेदकांशज्ञानप्रतिवध्यताचावच्छेद. कमुख्यप्रकारकज्ञानसाधारिणीति तदवच्छेदकतादृशविषयताया अप्रसिद्धिबिरहात् एवञ्च जलाभाषकालीनहृदो वह्निमानित्यादी अलाभाववान्हृदइतिबुद्धिप्रतिवध्यतायाः प्रतिवध्यताविशिष्टत्वाभावान्न व हृषभाववज्जलवद्वृत्तिजलवदूधदेतिव्याप्तिरितिप्राहुः ॥ ● ॥ अथ परस्परस्वावच्छिन्नविषयताशुन्यत्वादिनिवेशस्योपेक्षितरखेड. भावो गगनत्ववानाधेयत्वादित्यत्र हेतुमत्पक्षघटितासाधारण्येऽब्या तिः तन्निश्चये तादृशविशिष्टद्वयविषयताशून्यत्वविरहादितिचेन वि• शिष्टद्वयविषयतायामसाधारण्य विषयताभिन्नत्वस्यासाधारण्यप्रतिष न्धकतातिरिक्तवृत्तित्वस्य वा विशेषणतया विवक्षितत्वादुक्तदोषस्यासम्भवात् अतएव वह्निमाञ्जलादित्यत्र वह्निव्यापकभूताभावप्रति योगिजलवधदे नातिव्याप्तिः अन्यथा वह्निव्यापकीभूताभावप्रतियो गिजलत्वावच्छिन्नविषयताया असाधारण्य विषयताभिन्नत्व विरहेग तनिश्वये विशिष्टद्वयविषयताशून्यत्वस्य सत्वात् अथवा विशिष्टान्तराघटितत्वनिवेशेनैवोक्तविशिष्टातिव्याप्तिवारणसम्भवात् पूर्वनिवेशो. पि साधीयानेव । परेतु पक्षेसाध्यवैशिष्ट्या वगाहिहे तुवैशिष्ट्या वगाहिप्रहा विरो. घि सति प्रकृतानुमितिविरोधित्व रूपव्यभिचार सामान्यलक्षणस्य पक्षवृत्तित्वविशेषिते साध्यव्यापकीभूताभावप्रतियोगिप्रकृतेहेती स त्यन्तविरहेण पक्षवृत्तित्वाविशेषित विशेष्यदलविरहेणासत्त्वमाशङ्क्य सस्यन्तदलघटकप्रतिबन्धकतायामसाधारण्यविषयत्वानवच्छिन्नत्यभि १२ सा० वि०
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy