SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ भूमिका । नाम्नि-यन्त्रालये संमुद्रय प्रकाशितः अस्य च संस्कर्ता श्रीगुरूणां प्रियशिष्यः श्रीप०लक्ष्मीनाथझाशर्मा काशिकहिन्दूविश्वविद्यालये न्यायवेदान्ताध्यापकः षड्दर्शनीसमाश्रयः अनेकनिवन्धानां निवद्धा। प्रत. एव सम्भावये चास्य संस्करणं चेताहरणं विदुषामुपकरणमेवेति । प्रार्थये च नव्यन्यायविवेचनचणान् न्यायरसिकान् यदेतद्विवेचनं संगृह श्रीगुरुणा कल्पनाकलाकलितमपरिमेयवैदुष्यवैभवमनुशीलयन्तः नयन्तश्च स्वकल्पनाः प्रौढिप्रकर्षम् अनुभवन्तु तर्ककर्कशविचारजितवादिवजविजयानन्दम् । * इति ओ६गुरुवरवञ्चामाचरणसेवाशिवसङ्कल्पः-- काशीस्थगोयनकासंस्कृतमहाविद्यालये धर्मदर्शनाध्यापको हरिनाथ शास्त्री दर्शनाचार्यः।
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy