________________
सामान्यनिरुकिविवेचना
ज्यवद्वहिमत्कालीनपर्वतपक्षकवहिव्याप्याभावलाध्यकस्थले वह्निमत्प. वैतविषयतायां साध्यवत्ताबुद्धिम्प्रति प्रतिबन्धकस्य निश्चयविशिष्टनि. श्चयत्वेन तम्प्रति प्रतिबन्धकताशपर्वतोवह्निमानितिमानजनकस्य च ताशपर्वतोवहिब्याप्यवानिति शानस्य जन्यतावच्छेदकत्वस्य सत्वारहिमत्ताशपर्वतेऽतिप्रसङ्गादिति वदन्ति । __ अथ सस्प्रतिपक्षविषयताभेदानिवेशपक्षे वयभावव्याप्यवद्वह्नय. भावव्याप्यवत्कालनिहदोवह्निमानित्यत्र वह्नयभावव्याप्यवत्तादशहदे। ऽव्याप्तिः छानविशिष्टज्ञानत्वेनावश्यकल्प्यप्रतिबन्धकतयैव तज्ज्ञानाद. पि कार्यप्रतिबन्धनिर्वाहे विशिष्टज्ञानत्वेन प्रतिवन्धकतायां मानाभावेन तद्विषयतायामसाधारण्यविषयताभिन्नत्वस्य शानवैशिष्ट्यानवच्छिमप्रतिबन्धकतानवच्छेदकत्वस्य तादृशजन्यतानवच्छेदकत्वस्यैव स. स्वादेतद्वारणायैव सत्प्रतिपक्षविषयताभेदानवेशे स्वावच्छेदकत्व.. स्वावच्छेदकाबच्छिन्नजन्यतानिरूपितजनकतावच्छेदकत्वान्यतरस. म्बन्धेन ताशजन्यताविशिष्टान्यत्वस्य वा निवेशे साध्यव्यापकामाव. वत्यक्षस्य वाधतामते वहिव्यापकाभाववद्वहिग्यापकाभाववत्कालीनहदपक्षकवह्निसाध्यके वहिव्यापकाभाववत्तादशहदे ऽव्याप्तिर्दुरुद्धतिचेन्न सत्प्रतिपक्षविषयताभवदुक्तवाधविषयताभेदस्यापि प्रवेश्यत्वात एवं साध्यवदवृत्तिमत्पक्षस्य वाधत्वे तद्विषयताभदोऽपिनिवेश्यपवान चात्र विशिष्टतयाघटितत्वघटितानतिरिक्तवृत्तित्वकल्पापेक्षया गौर. वमितिवाच्यं तत्रापि विशिष्टद्वयविषयतायामसाधारण्याविषयतामे दस्य सत्प्रतिपक्षादिदिषयताभेदस्य निरुक्तजन्यानवच्छेदकत्वस्य.. चावश्यनिवेश्यताया वक्ष्यमाणत्वात् यदातु तदभावस्तदापि यदूपाः वच्छिन्नेऽनन्तालस्यभेदानान्निवेश्यताया वक्ष्यमाणत्वात् । . यत्तु ज्ञानवैशिष्ट्यानवच्छिन्नत्वमेव ज्ञानवैशिष्ट्यावच्छिन्नस्व प्र.. कारताविशिष्टप्रकारत्वानवच्छिन्नत्वाभयाभावरूपम्वाच्यं वैशिष्ट्या स्वावच्छदकतास्वावच्छिन्नपथ्र्याप्त्यनुयोगितावच्छेदकरूपवृत्तित्व स्वा वच्छिन्नप्रतिबन्धकतावच्छेदकत्व स्वनिरूपितविशेष्यतावच्छेदकताव..
छेदकतावावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकरूपावच्छिन्नानुयोगिः ताकपातिकावच्छेदकताकत्वैतनुयसम्बन्धेन तथाच गगनाभाषवदभापवानितिशानीय गगनाभावत्वावच्छिन्नप्रकारताविशिष्टस्य गगनाभा. घवान्तारघटइतिज्ञानीय गगनाभावत्वावच्छिन्नप्रकारत्वस्य वाघ