SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ - सामान्यनिकिविवेचना पावच्छिन्नविषयताशयश्चानीयस्वरूपत्वे वलयभाववान्हदोवहिमानि. त्याहार्यशानीयविषयितामादाय दोषासम्भव इतिचेन हदपक्षक तादात्म्येन वह्निसाध्यकस्थले वहिमेदवद्धदस्य वाधतया तदूपावच्छि नविषयकस्य वहिभिन्नोहदोवाह्ररित्याहार्यशानस्य निरुताव्यापक विषयताशुन्यतया तदीयविषयतामादायाव्याप्नेस्सम्भवात् । नच व. ह्निभिन्नहृदत्वावच्छिन्नविषयतानिरूपितसमवायत्वावच्छिन्नविषयतैव तत्राव्यापकविषयतास्तीति नदोष इति वाच्यं संसर्गस्थ स्वरूपतोपिभानस्वीकारातू हदपक्षकभेदत्वसाध्यकस्थले भेदमिनोहदोभेद इति ज्ञानेऽव्यापकविषयताशुन्यत्वस्य सत्वात इदत्वावच्छिन्नविष. यतानिरूपितस्वरूपत्वावच्छिन्नविषयतायास्ताडशहदत्वावच्छिन्नविष. यत्वाव्यापकत्वविरहात् ताहशहदत्वावच्छिन्नविषयतानिरूपितस्वरू. पत्वावच्छिन्नविषयतापि नाण्यापिका यदूपावच्छिन्नविषयतायाः शुद्ध. .हृदत्वावच्छिन्नविषयताया एव विशिष्टविषयतारूपत्वेन तन्निरूपित. स्वरूपत्वावच्छिन्नविषयताया विशिष्टदोषज्ञाने सत्वात् यद्पावच्छि. भविषयतात्वावच्छिन्ननिरूपकतानिरूपितनिरूप्यतावद्यपावच्छिन्न. विषयत्वविवक्षणे च भेदोहदोभेदभिन्न इति शाने भेदभेदवद्ध्दत्वाचच्छिन्नविषयतात्वावच्छिन्ननिरूपकतानिरूपितनिरूप्यतावत्स्वरूप. स्वावच्छिन्नविषयताविरहात् तद्पावच्छिन्नविषयतानिरूपिततद्रूपा. वच्छिन्नविषयताशून्यत्वस्य हदोभेदभिन्न इति ज्ञानेपि विरहेण विव. क्षितुमशक्यत्वादिति।। अथैवमव्यापकविषयताशून्यमानीयत्वस्य विषयितायामवश्यविशेषणत्वे वहृषभाववान्हद इति ज्ञानीयहदत्वावच्छिन्नविषयिताया स्तादृशक्षानीयत्वबिरहात हद इति ज्ञानीयायाश्च प्रतिवन्धकतानवच्छेदकत्वादेकदेशातिप्रसङ्गस्याभावेन सामान्यपदम्व्यर्थम् नच गो. स्वाभावो गोत्ववानित्यत्र गोस्वाभाववत्वावच्छिन्नविषयत्वाव्यापकविषयताशून्यस्य गोत्वाभावत्वेन धर्मितया घटाभावाद्यवगाहिगोत्वाभावो गोत्वाभाववानितिज्ञानस्य गोत्वाभाववत्वावच्छिन्नविषयतायाः प्रतिवन्धकतावच्छेदकत्वेनातिव्याप्तेस्तनिवेशः कार्य इति वाच्यम् । अध्यापकतया यदूपावच्छिन्नविषयतानिरूपितयद्पावच्छिन्नविषताया: प्रवेशे दोषाभावात् नच स्वरूपपक्षकभेदत्वसाध्यके भेदभेदवत्स्वरूपमितिक्षाने भेदभेदवत्वावच्छिन्नविषयत्वाव्यापकस्य यदूपावच्छिश्च ६ सा०वि०
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy