SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १७६ सामान्यनिरुकिषिवेचना यवन साम्यात् नच ममोकाधिकरणतानिष्ठत्वंविशेषणं तव तुक्ताधि करणतानिष्ठप्रयोज्यतानिरूपितप्रयोजकतानिष्ठत्वं विशेषणमितिगौर. मितिवाच्यं निरुक्तावच्छेद्यत्वस्य विभिन्नरूपत्वयुक्तावच्छद्यता. त्वस्थानुगतस्वपदार्थाटनत्वेनानुगतस्येवाभावप्रतियोगितावच्छेद कत्वेनोपादेयत्वात् उक्तविशेषणोपादाने प्रयोजनामावात् अन्यथोक्ता विशेषणोपादानेपि गस्यभावादुकाधिकरणतानामत्यन्ताननुगतरूप. स्वात् अधिकरणतात्वादिविशेषण तदनुगमने अवच्छेद्यतास्वविशेषेण तदनुगमनेपि सत्यभावादभावकुटनिवेशे तु सुतरामेव तन्निवेशे न प्रयोजनमिति ॥ इति सर्वतन्त्रस्वतन्त्रपण्डितकुलपतिधर्मदत्तशर्म (वच्चाझा) विरचितः सामान्यानरुक्ति गूढार्थतत्त्वालोका समाप्तः । मुद्रक__ जयकृष्णदासगुप्ता-~विद्याविलासप्रेस, बनारस सिटी।
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy