SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १७४ सामान्यनिरूतिविवेचना गाहिशानविषयतायां व्यभिचारेण द्वितीयरूपेऽसम्भवात नच सा प्र. योजकता न स्वविषयतानिष्ठेतिवाच्यं विशिष्टविषयतायाः प्रमीयवि. शेष्यत्वानतिरेकेण वह्न व्यभिचारप्रमात्मकतज्ज्ञानीयवहिविशेष्य. स्वस्य विशिष्टविषयतात्वसम्भवात्तस्यैव चाभावविषयतानिरूपिताभा वविषयतानिरूपितानिरूपितत्वात् एकत्रद्वयमितिरीत्याज्ञाने विशेष्य. त्वस्यैकत्वात् नच स्वविषयतात्यावच्छिन्नप्रयोजकतायामवोक्तरूपा नवच्छिन्नत्वविश्यीमातनाक्तदोषातिवाच्यं भ्रमप्रमासाधारणविषय. तायाः प्रयोजकत्वेन विशिष्टविषयतात्वेन प्रयोजकत्वस्य वक्तुमश. क्यतयाऽसम्भवापत्तेः नच स्वविषयतास्वव्यापक रूपावच्छिन्नप्रयोज. कत्वमेव स्वविषयताप्रयोजकतापदेन विवक्षणीयम् आवश्यकञ्चैत. त् अन्यथा धूमव्यभिचारिवाह्निभान्धूमवावरित्यत्र वाधघटकत या धूमव्यभिचारिवह्निमत्त्वावच्छिन्नविषयताप्रयोज्यायां पक्षसाध्यव. शिष्ट्यावगाहित्वाभावाधिकरणतायां विशिष्टान्तरविषयतास्वव्याप. करूपावच्छिन्नाप्रयोज्यत्वेन धूमव्यभिचारिवाहिमत्यतिध्यारितिवा च्यं यत्र मेयत्वविशिष्ट व्यभिचारविषयकं ज्ञानमुक्कैकत्र व्यरीत्या भ्रमा. त्मकमेव व्याभिचारज्ञानश्चातारशमपि तत्रातिव्याप्तेस्तथाप्यवारणात अभावत्वावच्छिन्नविषयतानिरूपिताभावत्वावच्छिन्नविषयतानिरूपि. तचह्नित्वावच्छिन्नविषयतात्वस्य मेयत्वविशिष्टन्यभिचारविषयताव. ध्यापकत्वात् नच विशिष्टान्तरत्वं विषयतात्वविशेषण मेवेतिवाच्यं तत्त्वं हि स्वावच्छिन्नविषयताशून्यप्रतीतिविषयतावृत्तित्वरूपभेव तस्वस्य स्वावच्छिन्नाविषयताशून्यभ्रमविषयतावृत्तित्वेन निरूप्यनि. रूपकभावापन्नवाधादिघटकपदार्थविषयतात्वे सत्वेनासम्भवापत्तेः । पतेन स्वावच्छिन्नविषयताशून्यप्रतीतिविषयतावृत्तिरूपावच्छि नाप्रयोज्यस्वमेव कुतो न निवेशितमित्यपि निरस्तम् स्वावच्छिन्नवि. षयताशस्यत्वं स्वावच्छिन्नविषयतात्वव्यापकरूपावच्छिन्नाभावरूपमेवेत्यपिन वाच्यं मेयत्वविशिष्टव्यभिवारत्वस्य स्वपदार्थत्वेव्यभिचार. प्रतीतेरप्यतथात्वापातात् नापि स्वावच्छिन्नावच्छेदकताकप्रतियोगि. ताकदप्रतियोगितावच्छेदकतात्वावच्छिन्नपथ्याक्त्यनुयोगितावच्छेदकरूपवृत्त्यन्यत्वं तत् वृत्तित्वञ्च स्वविषयतावच्छेदकतास्वावच्छि. अपय्याप्पयनुयोगितावच्छेदकत्वसम्बन्धेनेतिवाच्यं वाधवादः स्वप. दार्थत्वे मेयस्वविशिष्टवाधादिप्रततिस्तथास्वापातात् नच रूपवत्तित्वशः
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy