SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ सामान्यनिरुक्तिविवेचना . १७१ भावस्य सस्वात्तस्प्रतिबन्धकतासामान्ये यकृतानुमितिनिरूपितत्वाभा. वस्थासम्भवभयेन विधक्षितुमशक्यत्वादितिवाच्यम् किञ्चिदपावच्छि. प्रविषयिताव्यापकप्रतिबन्धकतात्वव्यापकस्वरूपविशेषण नञर्थान्वये. ऽसम्भवविरहेण तस्यैव विवक्षिततया आपत्तिविरहात स्वानकापेतप्र. तिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्मावच्छिनवत्वसम्बन्धावच्छिन्नप्रतियोगिताकप्रकृतानुमितित्वम्यापकप्रतिब. ध्यत्वाभावादेरपि व्युत्पत्तिवौचयेण बोधस्य वाङ्गीकारादिति । प्रतहेतुतावच्छेदकविशिष्ट सम्बन्ध तिस्वज्ञानविषयप्रकृततुतावच्छेदक. वस्वरूपसम्बन्ध इत्यर्थः नच वह्निमान् द्रव्यादित्यत्र वहिसाधनं द्रव्य दुष्टमिति वमोदुष्टहत्यपि स्यात् व्यभिचारस्य स्वक्षानावषयप्रकृत हेतुतावच्छेदकद्रव्यत्ववत्वसम्बन्धेन धूमेपि सत्त्वादिति वाच्यम् अन्ध. यितावच्छेदकाभिन्नस्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वरूपसम्ब न्धस्यैव व्युत्पत्तिवैचियानिष्ठया बांधनात स्वश्चानावयप्रकृततुताव. सवेदकवत्वसम्बन्धेन दोषवत्तायाः प्रकृततुतावच्छेदकावच्छेदेनैव सवस्य वाजीकारात् नचैवमपि यत्र प्रम्यवाहतुत्वं तत्र घटोदुधा. त्यादयो यत्र महानसीयधूमाहतुस्तत्र धूमोदुष्टइति यत्र धूमोहेतुस्तत्र महानसीयधूमोदुष्ट इत्यादयश्च व्यवहारादुवारा पवेतिवाच्यम् अन्वयि तावच्छेदकतास्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकावच्छिमप्रकृत. हेतुतावच्छेदकतात्वावच्छिन्नपात्यनुयोगितावच्छेदकधर्मस्यैव नि ठार्थसम्बन्धघटकत्वात् अथैवं काञ्चनमयधूमस्य हेतुतास्थले दुष्टः स्वच्यवहारानुपपत्तिः काञ्चनमयत्वधूमत्वगतद्वित्वावच्छिन्नवत्वस्या. प्रसिद्ध एवं महानसीयधूमहेतुकस्थले धूमोदुष्टइतिवत् काञ्चनमयधू. महेतुकस्थलेपि धूमोदुधइत्यस्यानिष्टताया पवाटीकरणीयतया काञ्च नमयधूमोदुष्टइत्यस्य तथाविधधूमाप्रसिद्ध्या भ्रान्तैकसम्बन्धितयाचा. भ्रान्तानान्तत्र दुष्टत्वब्यवहारानुपपत्तिः वह्निनाधूमसाधने साधनत्वे. नाभिमतोदुष्टइति व्यवहारानुपपत्तिश्च अन्धयितावच्छेदकसाधनता. बच्छेदकयोमदादितिचेन्न प्रकृतान्वयिताविशिष्टप्रकृतसाधनताविशि. टावच्छेदकतापर्यापत्यवच्छेदकरूपस्य संसर्गघटकत्वाङ्गीकारात् वै. शिष्टयश प्राथमिक स्वावच्छेदकतापर्याप्त्यधिकरणधर्मपर्याप्ताव. च्छेदकताकस्वेन द्वितीयश्च स्वसमानाधिकरणवृत्तित्व स्वनिरूपित. स्वोमयसम्बन्धेन एवञ्च संसर्गघटकीभूतोधोधूमस्वगतैकत्वमेवेति
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy