SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ सामान्यनिरूविविवेचना तिरिक्तवृत्तिविशिष्टविषयत्वाभावानाध्याप्तिरिवाच्यम् असङ्कीर्ण. वाधादिस्थले वाधादिनिर्णयप्रतिबन्धकतानिरूपितनिरुक्तव्याप्यः स्ववत्या ज्ञानवैशिस्ट्यानवच्छिन्नाया एकरूपेण प्रतिबन्धकत्वपक्षे झा. नवैशिष्ट्यावच्छिन्नाया अपि प्रतिबन्धकताया अप्रसिद्धः तादृशप्रति वन्धकतानतिरिक्तवृत्तिविशिष्टविषयत्वस्थ प्रतिबन्धकताभेदपक्षेप्य. प्रसिद्धर्वाधेऽव्याप्त्यापत्तेः नच स्वव्याव्यप्रतिबन्धकतावच्छेदकत्व सम्बन्धावच्छिन्नस्वाभाधवत्वमेव संसर्गः एवञ्च फलतोनद्वयप्र. वेशोपि सार्थक इति वाच्यं वृत्त्यनियामकस्य प्रतियोगितानवच्छेदक. त्वे निवेशासम्भवात धूमाभाववद्वह्नयभाववत्कालीनहदो वह्निमान्धू. मादित्यत्र वाधप्रतिबन्धकताव्याप्यधूमवत्तावुद्धिनिरूपितप्रतिबन्धका तावच्छेदकत्वस्य वाधवानीयविषयत्वे सत्वेन चाऽऽक्याप्तेरुद्धरत्वात् प्रतिबंधकताभेदपक्षस्यैव व्यवस्थापितत्वेन तत्प्रतिबन्धकतायां ज्ञानवैः शिष्ट्यानवच्छिन्नत्वस्थापि सम्भवात् इत्यलमसदावेशेन । भवतु कथंचित्स्वरूपसंबन्धरूपावच्छेदकत्वपक्षे विशेषगुणा. भाववान्धटोगुणसामान्याभाववानित्यादिस्थले आश्रयासिद्धाव. व्याप्तिवारणं परंतुक्ततात्पश्योपवर्णनस्येव सरवन्न प्रतीमः तथा. सति सदसदित्यादिग्रन्थ एव तद्विलिस्नेत् खण्डनप्रन्योपोद्वलकस्य विना वीजं स्वण्डनीयप्रन्थे लिखनस्यानुचि. ततया सन्दर्भाशुद्धिप्रसङ्गात् विशेषगुणवघटेऽव्याप्तिवारणाय स्वरूपसम्बन्धरूपावच्छेदकत्वपक्षप्रदर्शितरीत्याऽनतिरिक्तवृत्तित्वपक्षेपि स्वरूपस्वव्याप्यप्रतिबन्धकतानवच्छेदकविषयत्वान्यविषयताशू. न्यत्वोमयसम्बन्धावच्छिन्नप्रतियोगिताकतारशप्रतिबन्धकस्वाभाव. विवक्षणेन स्वरूपसम्बन्धरूपावच्छेदकत्वपक्षीयाश्रयासियम्याप्तिवा. रणार्थानुशरणीयप्रकारान्तरवदत्रापि प्रकारान्तरस्य विवक्षणीयत्वेन घान्यभिचारघटितचाप्यव्याप्तिवारणसम्भवात् । नच प्रतियोगिस्वत्व. कल्पे धूमव्यभिचारिवाहिमश्वमादाय दोषोदुरुद्धरइतिवाच्य व्यभिचारघटितवाधादावपीत्युपक्रम्य तत्संग्रहानुपपत्तेरित्युपसंहृते प्रन्थे त. सजातीयस्येतघटकतत्पदाद्वाधस्यैव प्रत्ययेनानुयोगिस्वत्वघटित कल्पे प्रतियोगिस्वत्वगर्भपि च व्यभिचारघटितवाधसमुदायमुपादा. याव्याप्तिपरताया एव शुधवसानत्वात् अन्यथा सर्वथादोषप्रयोज करनातिशयोपादेयस्य धूमव्यभिचारिवाहिमतः परित्यागस्याम्मत्त
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy