SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १५२ सामान्यनिरुकिविवेचना दूघटितस्योपादाने यथा न तत्राव्याप्तिस्तथोकं विशिष्टद्वयाघाट. तत्वविचारे ॥ नच बह्यभाववज्जलवत्कालीन हदो वह्निमानित्यत्र जलव्यापक वह्नय भाव समानाधिकरणजलवत्ताह शहद रूप सत्प्रतिपक्षे यद्यपि जलवत्तादृशहदत्वमादाय नाव्याप्तिः वाघत्ववारकविशेषणे नैव जलवचारशहदत्वस्यापि वारणात् तथापि तादशहद पक्षकव हिहेतुके स्वरूपासिद्धावव्याप्तिः सम्भवतीति स्वरूपासिद्धित्वस्वा दिशरीरे विशिष्टद्वयाघटितत्वं प्रवेश्यमेवेति वाच्यं प्राक् प्रदर्शित. बाघघोटतसत्प्रतिपक्षस्थलीय साध्यस्य हेतुतया विवक्षितत्वे स्वरूपा सिधिघटित स्वरूपासिद्ध्यन्तरेऽव्याप्तिवारणाय हेत्वभाववत्पक्षादि मात्रवृत्तिस्वरूपासिद्धित्वत्वं बाधत्वत्ववदूधेत्वभावव्याप्यवत्पक्षादिमात्रवृत्तिस्वरूपासिदिधस्वत्वं सत्प्रतिपक्षत्यस्ववनिर्वचनीयमिति जल. व्यापकवह्न्यभावसमानाधिकरणजलबत्ता दृशद्ददरूप स्वरूपासिद्धा वपि सत्प्रतिपक्षवदेव दोषासम्भवादिति तन्त्र गगनाभाववदभावव त्कालीनघटो गगवानित्यादौ बाधत्वादि सजातीयाभाववत्त'दराघद त्वमादायाव्याप्तिवारणाय बाधत्वत्वादिशरीरे विशिष्टद्वयाघटितत्व स्य प्राक् परिः कृतस्यावश्यम्वाच्यत्वात् । कश्चित्श्वा बाधत्वत्वादिशरीरघटकपद्रूपावच्छिन्नविषयता ता विवक्षणीया तथा बाधेऽव्याप्तिः एवझु शान दशपतिबध्यताविशिष्टजन्यतावच्छेदकत्वेन च नाभाववत्ताह शघटत्वमादाय वैशिष्ट्याचाच्छन्नप्रतिबन्धकतावच्छेदकस्वावच्छिन्नविषयत्वसामा न्यकाभावदूधदत्वमादायाव्याप्तिप्रसङ्गेन स्वरूपलस्बन्धरूपावच्छे दकत्वाभ्वद्दायानतिरिकवृत्तित्वरूपावच्छेदकत्व प्रवेशस्यापि नावसरः अभावद्भदत्वावच्छिन्नविषयत्वस्य जन्यतानवच्छेदकत्वात् न च यद्रूपदस्येव स्वपदस्यापि दोषतावच्छेदकगत समुदायत्वपरताया एवं वाच्यतया मेयत्वविशिष्ट वयभाववत्वगतसमुदायत्ववृ तिव्यापकतारूपाभावप्रतियोगितावच्छेदकत्वस्य वह्नय भाववदूध ६. त्वगतसमुदायत्वे सत्त्वात् तयोस्साजात्यासम्भवः स्वादिति तादश प्रतिबध्यतानिरूपित प्रतिबन्धकताबत्वं स्ववृत्त्यभावीयप्रतियोगितानिरूपितपरम्परावच्छेदकतावश्वसम्बन्धावच्छिन्नबाधत्वादिरूपं वाच्यं तथाच स्वरूप सम्बन्धरूपावच्छेदकत्वपक्षेऽपि अवच्छेदकत्वस म्बन्धावच्छिन्नप्रतियोगिताकक्ष्याभाववाद्वेषयितानिरूपितस्वावच्छि
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy