SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १७ सामान्यनिरूक्तिविवेचना प्रयोजकोयदभावोस्ति तदमायो यद्पावच्छिन्नविषयताशालिनिश्च. याव्यवहितोत्तरानुमितिसामान्येस्ति तद्रूपावच्छिन्नविषयकानुमिः तित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकविषयितानिरूपकता वच्छेदकत्वेसतितत्त्वम् एतदनुगमश्च निरुक्तरूपभेदवद्रूपविशिष्टरूप वत्वम वैशिष्टयश्च स्वतादात्म्य स्वावच्छिन्नविषयितावनिश्चयाव्य. वहितोत्तरानुमितित्वव्यापकपक्षसाध्यवैशिष्टयावगाहित्वाभावप्रयोज. काभाववृत्तिव्यापकतारूपाभावीय प्रतियोगितानिरूपितपरम्परीयाच. उछेदकतावदपावच्छिन्नविषयताकानुमितित्वाधच्छिन्नजन्यतानिरूपि तजनकतावच्छेदकविषयतावच्छेदकत्वोभयसम्बन्धेनेतिदिक् । ___ असिद्धित्वत्वञ्च प्रकृतसाध्यप्रकृतहेतुपरामर्षत्वव्यापकप्रतिबध्य सानिरूपित प्रतिबन्धकता साधारण्यादित्रयानिरूपितयदूपावच्छिन्न निरूपितविषयितावनिश्चयत्वब्यापिका तत्वं विरोधश्चैवं प्रकृतलाध्य. व्यापकीभूताभावप्रतियोगिप्रकृतहेतुरेव अस्यासाधारण्यत्वे चासाधा. रण्यानिरूपितत्वस्थाने विरोधनिरूपितत्वाम्वशेषणमुपादेयम् असि. द्धिश्चपक्षाप्रसिद्धिः साध्याप्रसिद्धिः स्वरूपासिद्धिः साध्यव्याप्तिवि. शिष्टपक्षधर्मत्वाभाववद्धत्वादिव्याप्यत्वालिद्धिश्च साध्यसाधनाप्रसि. योःव्याप्यत्वासिद्धौ स्वरूपासिद्धौ वान्तर्भावाङ्गीकारान्न त्रैविध्यहानिरिस्यसिद्धिप्रन्थे दीधितिकता वक्ष्यते अत्रच धूमाभावववृरययो. गोलकीयवह्निधूमवान्वहरित्यत्र पक्षाप्रसिद्धौ धूमामाववद्वत्ययोगोल कीयवहौ धूमाभावववृत्तिवयात्मकव्यभिचारघटितायामव्याप्तिवार. णाय साधारण्यानिरूपितत्वोपादानं धूमाभावववृत्तिवहिश्च नासि. द्धिः तखुखेः वहिस्वसामानाधिकरण्येनैव धूमाभाववदवृत्तित्वावगा. हिपक्षतावच्छेदकविशिष्टविषयकवुद्धावविरोधित्वात् नच प्रागुक्तव्यः भिचारतात्वस्योक्तासिद्धित्वसाधारणतया तत्राव्याप्ते१रुद्धरत्वेन त. द्वारणायात्रासिद्धित्वत्वशरीरे साधारण्यानिरूपितत्वोपादानमफल. मितिवाच्यम् एवं सत्यत्र विशिष्टपक्षे विशिष्टसाध्यसाधनवस्वा. वगाहिप्रहाविरोधित्वघटितयथाश्रुतव्यभिचारतात्वस्यैवात्रोपादेय. स्वात् तथालत्युक्ताव्याप्त्यसम्भवात् एवं वह्निजन्यत्वं वह्निमवाहिजन्य स्वादित्यत्र वहिजन्यत्वामावनिरूपितव्यापकसामानाधिकरण्यरूप. व्याप्तिमद्वहिव्यमिचारित्ववद्वद्विजन्यत्वस्य स्वरूपासिद्धित्वे तत्राप्य. न्यानिवारणाय साधारण्यानिरूपितत्वोपादान बोध्यम् ।
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy