SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ सामान्यनिरुकिविवेचना ववत्ताशघटत्वावछिन्नविषयित्वस्य तारशाध्यापकाविषयिताशून्य ज्ञानीयत्वविरहात् । ताशयत्किञ्चित्प्रतिबन्धकतावच्छेदकाविषयि. स्थाप्रसिद्धरित्युच्यते तदाप्येतत्पक्षस्य प्रागदूषितत्वेन दोषस्यैवा. भावेन तन्निवेशस्य नास्त्येव प्रयोजनम् जातिमत्पक्षकवहिसाध्यके वयभाववजातिमत्यव्याप्तिवारणाय यस्किश्चित्पावच्छिन्नविषय स्वाध्यापकविषयिताशुन्यमानीयत्वमेव निवेशनीयं तथाच तत्रतत्रो. कदोषे धर्मविशेषावच्छिन्नविषयित्वाध्यापकविषयिताशुन्यत्वघटि. तताइविषयितास्वव्यापकतारूपविशेषाभावमादाय लक्षणसमन्व. यस्येव गगनाभावपत्ताशघटत्वावच्छिन्नविषयित्वाव्यापकविषः यिताशून्यत्वघटिततादृशविषयितात्वव्यापकतात्मकविशेषाभायमा. छायातिव्याप्त्येरप्यस्त्येव सम्भवः । । एतेन प्रतिबन्धकताघटितलक्षणपरमसिद्धान्तस्यैतत्कल्पस्यैक रूपेण प्रतिबन्धकत्वतदभावोभयपक्षनिर्दोषत्वमेवोचितमित्यपरितो. अवन्तोपि मिराकृताः नच स्वावच्छिन्नविषयित्वाव्यापकविषयिता न्यत्वस्यापिनिर्दोषतायाः प्रागुक्तत्वेन तदेव लाघवादेब निवेश्यं तया. सत्येकरूपेण प्रतिवन्धकत्वाभावेपि नक्षतिः एवञ्च विशिष्टद्वयाटितत्यक्ष निवेश्यमिति वाच्यम् एवंसति स्वावच्छिन्नविषयित्वावच्छि. नत्वदलस्य ब्यर्थत्वापत्यैतस्य लक्षणान्तरत्वापत्तेः तथाहि बाधादि निर्णयप्रतिबन्धकतानतिरिक्तवृत्तिवाधविषयितात्वव्यापकस्वावच्छि. ननिरूप्यताकवहित्वाद्यवच्छिन्नत्वमादाय वह्नयाघेकदेशातिव्याप्ति वारणाय तान्नवेशितं न च स्वातिरिक्तधम्र्मानवच्छिन्नस्वाव. च्छिन्ननिरूपकतानिरूपितनिरूप्यत्वविवक्षणान्न तत्रातिव्याप्तिरिति वाच्यं वाधादिनिर्णयप्रतिबन्धकतावच्छेदकविषयितात्वस्य मेयत्ववि शिष्टवह्नयभाववभ्रदत्वाधवच्छिन्नविषयितायां सत्येन तत्र वह्नयमा वज्रदत्वाधवच्छिन्ननिरूप्यताया विवक्षिताया विरहादसम्भवाप. तेः तदिदमेकदेशातिव्याप्तिवारणं तद्दलप्रवेशफलमुक्तविधाब्यापक. विषयताशुन्यत्वनिवेशन सम्भवति वह्नयमाववज्रदत्वाद्यवच्छिन्न. विषयिताया हित्वाद्यवच्छिन्नविषयित्वाध्यापकविषयिताशून्यज्ञा. नीयत्वविरहात् तस्मादेकरूपेण प्रतिबन्धकत्वाभावपक्षीयमव्यापक. विषयताशून्यत्वाघटितमुभयपक्षीयम्बा किश्चिदूपावच्छिन्नविषयि. स्वाध्यापकविपयिताशून्यत्वधटितमेवेदं लक्षणमित्यकामेनापि वा.
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy