SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १२२ सामान्यानतिविवेचना तारशजलत्वावच्छिन्नविषयताविशिष्टत्वस्यैव सत्प्रतिपक्षविषयता. यां सत्त्वेन तत्राव्याप्तिप्रसङ्गात् अपिस्वनतिरिक्तवृत्तित्वरूपमेघ यद्वा यदपावच्छिन्नविषयतासामान्ये जनकतावच्छेदकत्वं तद्पावच्छिन्नत्व. रूपमेव विवक्षणीयं तथाच मेयत्वविशिष्टासाधारण्येऽतिव्याप्तिः तथा. विधजनकतावच्छेदकत्ववद्वहिव्यापकीभूताभावप्रतियोगिजलवदुभ्रद. त्वावच्छिन्नविषयतावदन्यत्वस्य मेयत्वविशिष्टासाधारण्यस्वावच्छि. नविषयतायां सत्त्वादिति च । ___ ताशजनकतानवच्छेदकत्वालाधारणविषयताभिन्नत्वोभयाभा. वस्यैष जनकतावच्छेदकविषयतावदन्यत्वघटकजनकतावच्छेदकत्व. रूपत्वात् ताशजनकतावच्छेदकस्वस्य पहिव्यापकीभूताभावप्रति योगिजलत्वावच्छिन्नविषयतायामपि सत्त्वेन तद्विशिष्टत्वस्यैव मे. यत्वविशिष्टासाधारण्यत्वावच्छिन्नविषयतायां सत्त्वादितिवदन्ति तश्चिन्त्यम् । ___ वलयभाववजलधत्कालीनहृदो वह्निमानित्यत्र जलवत्ताशहदेऽ. तिव्याप्तेः जलवत्तादृशदत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदक धर्मावच्छिन्नविषयत्वसामान्ये प्रतिबन्धकतावच्छेदकत्वस्यासम्भ. वादुक्तनिश्चयस्य निश्चयविशिष्टनिश्चयत्वेन प्रतिबन्धकत्वे माना। भावेन वहयभाववालवानितिशानीयविषयत्वस्यापि प्रतिबन्धकता. वच्छेदकत्वालम्भवात नचैकरूपेण प्रतिबन्धकत्वपक्षे तत्सम्भवइति. वाच्यं तदभावपक्षसाधारण्येनैवैतल्लक्षणस्य शङ्कितत्वात् निरवच्छि. त्रस्वरूपेण वयभाववज्जलवत्कालीनत्वे सति निरवच्छिन्नस्वरूपेण जलाभाववद्वहिमत्कालीनहदो वह्निमानित्यत्र जलवत्तादशहदत्वाव. च्छिन्नविषयतायाः प्रतिबन्धकताविशिष्टत्वात् गगनाभाववत्तादशघटत्वावच्छिन्नविषयतायां प्रतिबध्यतावच्छेदकीभूतैकदेशविषयतावत्त्ववारणाय प्रतिबध्यतावच्छेदकत्वस्यानतिरिक्तवृत्तित्वरूपस्यैव वाच्य त्वात् जन्यतावच्छेदकताघटितसम्बन्धनिवेशेपि वह्नयमाववज्जलव. त्कालीनस्वादिकालनित्वचतुष्ठयावशोषितहदपक्षकवह्विसाध्यके प्रागु. तस्थले जलवत्तादशहदेऽतिव्याप्तः नच स्वावच्छिन्नविषयत्वावच्छि. प्रतिबन्धकतात्रयान्तर्गतैकप्रतिवन्धकतावच्छेदकत्वशरीरे प्राक्प. रिष्कृतविशिष्टद्वयाघटितत्वप्रवेशे नकस्यापि दोषस्थावकाशइतिवाच्यं तथासतियद्रूपावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकधम्विच्छि
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy