SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ सामान्यनिरुक्तिविवेचना येतु गगनाभाववदभाववत्कालीनघटो गगनवानित्यत्र घटस्वाध. सछेदेन गगनाभाववधटपय वाधो नतु गगनाभाववत्ताशघटः तथा. सति विशिष्टान्तरविषययितायां प्रतिबन्धकताविशिष्टान्यत्वादिनिवे। शस्य प्रयोजनाभावात् हृदोवह्निमान् वन्ह्यभाववदभाववत्कालीनधूमादि स्यत्राभाववज्रदत्वमादाय वाधेऽव्याप्तिधारणाय प्रतिवम्धकताघटित. कल्प पवादरणीयः नच वन्ह्यभाववध्रदएवाव्याप्तिवारणाय ताश प्रतिबन्धकताविशिष्टान्यत्वमेव विशिष्टान्तरविषयतायाम्बाच्यमि तिवाच्यं प्रतिबन्धकरवघाटितताहशपदार्थापेक्षया तत्र लाघवादिति बदन्ति ते च विशिष्टयाघटितत्वविशिष्टान्तराघटितत्वघटित. लक्षणस्य यथाश्रुतस्वासस्वमाश्रमालोच्य तस्य प्रतिबन्धकत्वानुप. युकभागेनाघटितस्य साध्याभाववत्पक्षात्मकस्यालक्ष्यतामाशंसमाना: चिन्तामण्याहुक्तयथाश्रुतलक्षणादीनां दोषण वर्गनस्य जलालिमपि दिलन्ति तेषां यत्र लक्षणस्य सत्वं तस्य सर्वस्य लक्ष्यत्वापात् यत्र च तस्यासवं सस्यालक्ष्यत्वप्रसङ्गाच्च। न च लक्षणेनैव लक्ष्य 'विज्ञानम् इतरव्यावृत्तलक्ष्यस्वरूपविज्ञानस्य तदेकफलत्वात् तच्चे. लक्षण यत्र यत्र गत स कथमलक्ष्यत्वनावधायित शक्य: स्या चेशधावृत्तं धर्मान्तरे तदेव स्याल्लक्ष्यस्वेन कीर्तनमुभया. *निगमकाभावश्चेतिवाच्यम् ये हि लक्ष्यकचक्षुषोऽपरिमितप्रज्ञा महर्षयस्तद्विज्ञानमेव लक्ष्यालक्ष्यभाचे प्रमाणम् जानन्ति च ते साध्याभाववदवृत्तित्वादिपर्यवसायनैकान्तिकत्वमेव व्यभिचारम का. लात्यये साध्याभाषप्रमाकालेऽपदिष्टः प्रयुक्तो हेतुबधितः तद्गतं च साध्याभाववत्पक्षपर्यवसिते कालात्ययापदिष्टमेव वाधं प्रकरणसमस्वादिकमपि तथा च हेतोः साध्याभावववृत्तित्वे साध्यस्य हेतुमनिष्ठाभावप्रतियोगित्वात् तस्मिन् व्यभिचारत्वेनावगते तदपि तेनावगम्यते एव समानस्वाच्च एवं रक्षस्य साध्याभानयत्वे बाधत्वेनावगते साध्याभाववत्पक्षनिष्ठाभावप्रतियोगिसाध्यपक्षा. वृत्तिसाध्यादयोऽपि तेनरूपेणावगम्यन्ते एव तुल्यत्वात् साम्यञ्च ग्राह्यभूतायाः पक्षे साध्यवत्वहेतुमत्त्वयोः हेतौ साध्यव्याप्यत्वस्य च स्वरूपतो विरोधिविषयकत्वेन विरुद्धत्वेन गृहीतविषयकत्वेन वा . प्रतिबन्धकतावज्ज्ञानकत्वमेध। न च तहोकदेथे न्यावर्तकधर्मादौ वेति न ते दोषोः पक्षसाध्यहेतूनां यत्स्वतत्त्वादितुल्येन प्रकृतत्वेन . १४ सा० वि:
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy