________________
सामान्यनिरूक्तिविवेचना
प्रतिबन्धकत्वाधिकरणे व्यापकविषयताशुन्यत्वजनिवेश्यम् नचासा. धारण्येऽव्यातिः असारण्यप्रतिबन्धकत्वाधिकरणीभूते तुमत्पक्ष. निश्चये हेतुविशेष्यकप्रतियोगित्वाभावादिप्रकारकबुद्धिनिरूपितप्रति बम्धकत्वस्य विरहेणाव्यापकस्य साधारण्यनिश्चये सरवादित्यव्याप. कविषयताशुन्यत्वं निवदश्यमेवेतिवाच्यं हेतुमत्पक्षनिश्चयविशिष्टासा. धारण्यनिश्चयत्वावच्छिनप्रतिबन्धकतामादाय लक्षणसम्भवात् । पतेन हेतुमत्पक्षघटितासाधारण्याविषयत्वाव्यापकाविषयताशुन्यत्व. स्यासाधारण्यप्रतिबन्धकताश्रयत्वस्य च हेतुमत्पक्षनिश्चये सस्वादव्याप्तितादवास्थ्यमिति निरस्तम् तत्र केवलहेतुमत्पक्षनिश्चयऽसाधा. रण्यप्रतिबन्धकताविरहाच्च नच गगनाभाववदभावकालीनघटो गगनवानित्यत्र वाधेऽव्याप्तिः अभाववान्ताहशघटतिनिश्चयस्यापि वाघप्रतिबन्धकत्वाधिकरणतया तत्र बाधनिश्चयत्तेस्तादृशघटे गगनाभावोऽवृत्तिीतिबुद्धिनिरूपितप्रतिबन्धकत्वस्यासत्त्वादिति धाच्यम् । अव्यापकीभूतप्रतिबन्धकतायाः प्रकृतानुमितित्वव्यापक. प्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदकविषयत्वानवच्छिन्नत्वस्य विशेषणत्वात् नच ताडशजलाभावबद्वह्निमत्कालीनइदो वहिमानि त्या ताइशजलवत्ताडशहदेऽतिव्याप्तिः ।
यतु व्यभिचारविशिष्टमेयत्वे चातिव्याप्तिः तनिश्चयस्य प्रकृतानु. मितिप्रतिवध्यतया तनिष्ठाव्यापकप्रतिबन्धकतायाःप्रतिवध्यतावच्छेद कविषयित्वावच्छेद्यतया धारणासम्भवादिति तत्तुच्छम् प्रतिवध्यता. नवच्छेदकविषयताशुन्यशानीयविषयत्वानवच्छिन्नत्वविवक्षयापि वा. रणसम्भवादिति वाच्यं प्रकृतानुमितित्वव्यापकप्रतिवध्यताविशिष्ट प्रतिबध्यतावच्छेदकत्वस्य ताशप्रतिवध्यताविशिष्टजन्यतावच्छेद. कत्वस्य वा विवक्षितत्वात् । गगनाभावधर्मिकताहशघटावृत्तित्वबु द्धिम्प्रति ताडशघटधर्मिकाभाववुद्धेरपि प्रतिबन्धकत्वस्यानुभविक तया तत्रोकरीत्या दोषासम्भवेनोक्तरीत्या निवेशस्यैव वाऽनावश्यक स्वादिति चेत् ।
उच्यते वयभाववज्जलवत्कालीनहुदो वहिमानित्यत्र जलवत्ता. इशइदेऽतिव्याप्तिः तज्ज्ञानस्य ताशइदत्वावच्छिन्नविशेष्यतानिरू. पितजलत्वावच्छिन्नप्रकारताशालिनिश्चयत्वेनैव प्रतिबन्धकतया तद. ध्यापकस्थस्य तज्ज्ञाननिष्ठे प्रतिवन्धकस्वेऽसम्भवात् परस्परस्वाव