SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [प्रथमोल्लासे न्यायः ३५ ] शास्त्रत्वाभावात्" इत्याहुः, तन्न-अनुस्वार-विसर्जनीयादीनामप्य- ! निर्देश एव, अन्यथा ऋगादीनामप्पर्यान्तानां द्वन्द्वे समासान्तनेकवर्णबोधकयोध्यत्वेन सर्वादेशतापत्तेः, शब्दमर्यादा विहाय | प्रवृत्त्या "ऋक्-पू:-पथ्यपात्" इति निर्देशः समुचितः स्यात्, खेच्छयाऽर्थकरणे सौत्राक्षराणि खण्डयित्वाऽन्यथा तेषां नामा- | अतश्च समासान्तविधायकसूत्र एवं समासान्ताकरणमाचार्यादिकरणेऽतिप्रसङ्गाच्च । तस्मादिदमत्रावधेयम्-स्वरूपबोधकस्थले । णामिममाशयं ज्ञापयति यत्-समासान्तविधिलक्ष्यानुसारीति 5 स एवायमिति प्रत्यभिज्ञया बोभ्य-बोधकयोरभेद इत्युपेयते, तथा 'क्वचिन्नापि भवतीति ॥ 45 च स एवायमीकाराद्यादेशो यो बोधके 'ईच्' इत्याद्याकारक आगमो यथा-पट्टा पटिता' इत्यादौ सेटः पटेनित्यमेवेद्धआसीदिति प्रतीत्याऽनेकवर्णत्वमप्यस्यैव धर्म इत्यस्यावश्यमेव चित इति विकल्प्य विहितोऽस्यागमस्यानित्यत्वं विनाऽनुपपन्नः । मन्तव्यतया भवत्यनेकवर्णत्वधर्मवानीजादेश इति स्यादेवाभेदः । तथा च क्वचिदनिटोऽपि वेट्वं दृश्यते, यथा-पक्ता, पचिता, निर्देशं विनापि सर्वस्य 'प्या'शब्दस्य स्थाने इति स निर्देशो व्यर्थः आस्कन्तव्यमास्कान्दितव्यमिति । अत्र च पचि-स्कन्दी उभा10 सन् ज्ञापयितुं शक्नोति न्यायांशमिममिति । शापिते चास्मिन् वप्यनुस्वारेताविति पक्षेऽपीटा न भाव्यं, दृश्यते च क्वचिदिद- 50 न्यायांशेऽनुबन्धस्यानेकवर्णघटकवर्णपदेनाग्रहणादू बोधकावस्था सहितः प्रयोगोऽपीत्यागमविधेरन्यथापि भवनरूपमनित्यत्वं यामप्यनेकवर्णत्वस्येजादेशेऽभावेन सर्वादेशार्थमभेदनिर्देशस्य चा- ! विनाऽसम्भवि। तथा धावेरूदित्वात् क्तयोर्वेदत्वेऽपि गतौरिताथ्यम् । तथा च वर्णविशिष्टत्वमनेकवर्णत्वमिति फलति । नित्यमिट-घावितः, धावितवानितिः शड्यर्थे त नेट-धोतः, वर्णश्चानुबन्धभिन्नो गृह्यते, वैशिष्टयं च स्वघटितत्वम् , खेतरो धौतवानिति। तथा जभेस्तिवि "जभः स्वरे" [४. ४. १०..] 15 योऽनुबन्धभिन्नो वर्णस्तद्धटितत्वमित्युभयसम्बन्धेन, इजादिपदेषु । इति नागमे-जम्भतीति भवति, जाभीतीति यङ्लुगन्ते च 05 द्वितीयसम्बन्धाभावात् तस्यानेकवणेत्वाभावः। तथा चाभद-नागमोन भवति. आगमस्यानित्यत्वादेवी एवं कमेणिडन्तस्य निर्देशं विना तस्य सर्वादेशत्वासंभव इति सर्वादेशत्वार्थमभेदनिर्दे- आने परेमागमे कामयमान इति भवति, तस्यैवानित्यत्वाश्रयणे सो शस्य चारितार्थ्यमिति ॥ ३४ ॥ च-कामयान इति मागमरहितोऽपि प्रयोगो भवति । एतदनि*समासान्ता-ऽऽगम-संज्ञा-ज्ञापक- त्यत्वसूचकं च इडायागमानामनित्यत्वेन लक्ष्येषु प्रयुक्तत्वेऽपि 20 गण-ननिर्दिष्टान्यनित्यानि* ॥ ३५॥ तदर्थ यत्नाकरणमेव, तथा हि-पट्टा पटितेत्यादौ विकल्पेनेडा-60 . । गमादि प्रयुक्तम्, न च तदर्थ कोऽपि यत्नः शास्त्रे कृतः, तथा सि०-समासस्य अन्तः-समासान्तः, समासचरमावयच चैतझ्यायांशमवलम्ब्यैव तथाप्रयोगाः सम्पादनीया इति शास्त्रतया विधीयमानः 'अत्' इत्यादिः। आगमः-कमपि वर्ण पदं कृतामाशयः प्रतीयते । अन्यत्रापि यत्र वचनानित्यत्वार्थ यत्नो वोद्दिश्य तत्समीपे विधीयमानो मागमादिः । संज्ञया निर्दिष्टं न कृतस्तत्र तथालक्ष्यदर्शनेनैव तादृशार्थज्ञापनमुन्नेयम् ॥ संज्ञानिर्दिष्टम् , संज्ञां निर्दिश्य विधीयमानं कार्यम् । ज्ञापन 25 स्वरूपबोधकेन सौत्रनिर्देशादिना गणपाठादिना च निर्दिष्टं __ संज्ञानिर्दिष्टं यथा-"धातोरनेकस्वराद्" [३. ४. ४६.]65 ज्ञापकनिर्दिष्टम् । नजा समस्तेनासमस्तेन वा निर्दिष्टं कार्य- हात सूत्रण पराक्षा र - इति सूत्रेण परोक्षां संज्ञां निर्दिश्य आम् विहितः, सच मनिर्दिष्टम् । एतानि अनित्यानि-न नियतानि लक्ष्यानुरोधात् चकासामासेत्यादौ नित्यमेव प्रवर्तते, दरिद्राञ्चकारेत्यादी क्वचिनापि भवन्ति, क्वचिदन्यथा च भवन्तीति भावः । सर्व चानित्यत्वेन विकल्प्य प्रवर्तते, अत एव ददरिद्रावित्यपि रूपं वाक्यं सावधारणमिति बिनापि नित्यमिति कथनेनैषां नित्यत्वे : भवात, तच्च सज्ञानाद भवति, तच्च संज्ञानिर्दिष्टस्यानित्यत्वं विनाऽसम्भवि । एतर्दश30 प्राप्तेऽनिष्टस्थलेऽप्रवृत्यर्थमयं न्यायः स्वीक्रियते। अनित्यत्व- ज्ञापक तु "आता ण ज्ञापकं तु "आतो गव औः" [४. २. १२०.] इत्यत्र 70 कथनेनैव यथाप्रयोगदर्शनं कचिन्न भवन्तीति सिद्धे “यथा ओकारविधानेऽपि पपावित्यादिसिद्धाचौकारविधानमेव, तद्धि प्रयोगदर्शनं कचिदिति शेषः" इति ग्रन्थेन वाक्यपूरणं प्राचा दरिद्राधातोः परोक्षायां णवि "अशित्यस्सन्-णकच्-णकानटि" मनावश्यकम् , कचिन्न भवन्तीत्येव धनित्यत्वमेषामिति प्रथक [४. ३. ७७.] इत्याकारलोपे दरीद्रावित्यस्य सिद्ध्यर्थ विधीक्वचिदिति पूरणं व्यर्थमेव ॥ । यते, अन्यथा तत्र 'ददरिद्रो' इति रूपं स्यात् । यदि च 35 तत्र समासान्तो यथा-ब्रय मापो यत्रेत्यर्थे बहुवी हिसमासे | "धातोरनेकस्वराद्” [३. ४. ४६. ] इति विहित आम् 75 "ऋक्-पू: पथ्यपोऽत्" [७. ३. ७६.] इत्यति कृते 'बहुपं | नित्यः स्यात् तर्हि दरिद्रातर्णव आमादेशे ददरिद्रावित्यस्यासरः' इति भवति, क्वचिच्च 'बह्वाम्पि बहुम्पि वा सरांसि संभवेन तदर्थमौकारविधानं व्यर्थमेव स्यात्, कृतं चौकारइत्यपि समासान्तरहितः प्रयोगः समुपलभ्यसे, स च समा- विधानं स्वसार्थक्यविधायकमेतन्यायांशं ज्ञापयति, ज्ञापिते । सान्तविधेरनित्यत्वेनैव साधुः स्यात् । एतद्विषयज्ञापकश्व-"-। तस्मिन्नामोऽभवनेन 'ददरिद्रौ' इत्यत्र औकारभवणार्थमौकार40 पू:-पथ्यपोऽत्" [७. ३. ७६.] इति सूत्रे 'पथ्यपः' इति । विधानस्य चारितायं भवति । 80
SR No.008446
Book TitleNyayasamucchaya
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy