SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । I मस्त्येव । ननु वाक्यसंस्कारपक्षाश्रयणे 'अत्वं त्वं सम्पद्यते' दाहरणप्रसङ्गे 'मुनीन्' इत्युदाहरणमुक्तं कैश्चित्, तत्र 'व्यवहारा:' इत्यादौ न्यायप्रवृत्त्यर्थं पदकार्य विषयत्वं न्यायस्येति । इत्यस्य यदि कार्याणीत्यर्थस्तदा तु न तस्यैतन्यायात् पार्थक्यकल्प्यते, तत्र युक्त पदसंस्कारपक्षाश्रयणेन तत्र दोषाभावात् । मिति यद्यपि प्रतीयते, तथापि न मुनीनित्यादिप्रयोगा एतदुदातथा हि-त्वाद्यादेशकरणेन पदं संस्कृत्याभूततद्भावविवक्षायां । हरणानि, उत्तरीयास्य न्यायस्य पदकार्यविषयकत्वस्य व्यवस्था5 जातसंस्कारस्य बाधायोगेनैतेषु दोषाभावः एकतरपक्षेण लक्ष्ये | पितत्वात् नहि मुनीनित्यत्र पदकार्ये न्यायोपयोगः अपि तु 45 सिद्धे पक्षान्तराश्रयणेन दोषदानस्यादृष्टत्वादिति चेत् ? अत्रोच्यते नामसंस्कारवेलायामेवेति तत्रास्य प्रवृत्तेरसम्भवात् । तथा च “शुक्रामित्युक्ते कर्मनिर्दिष्टं कर्तृ-क्रिये चानिर्दिष्टे इत्याद्युक्त्वा, व्यवहारा इत्यस्य व्यपदेशा इत्यर्थ इति स्वीकार्यम्, यथा- ब्राह्मणइदानीं गामभ्याज कृष्णा देवदत्तेत्यादौ सर्वं निर्दिष्टम्, गामेव ग्रामोऽयमिति वर्णान्तरेष्वपि ग्राममध्ये वसत्सु ब्राह्मणानामेव तत्र कर्म, देवदत्त एव कर्ता, अभ्याजैव क्रियेत्यर्थकेन " अर्थवत् ० " प्राधान्येन ब्राह्मणग्रामत्वेन व्यपदेशो भवति । तथा च पृथगे10 [ पा० सू० १.२.४५ ] सूत्रस्थभाष्येण 'कारकादिमात्रप्रयोगे वार्य न्याय इति नास्य न्यायस्य गौण - मुख्यन्यायेऽन्तर्भावः, 50 योग्य सर्वक्रियाध्याहारे प्रसक्ते नियमार्थः क्रियावाचकादिप्रयोगः | मुनीनित्यत्र “शसोडता शव नः पुंसि" [ १.४ ४९. ] इति इत्येतत्तात्पर्यकेण सामान्यतः क्रियाजन्यफ्लाश्रयत्वविवक्षायां । दीर्घो विधेयः, स कस्यासन्नः स्यादिति विचारणा, तत्र समानद्वितीयादीनां साधुत्वान्वाख्यानस्य लाभेन, पाठनक्रियान्वयकाले । स्येति षष्ठ्यन्तं स्थान्यनुवर्तते, 'अता' इति सहार्थतृतीयान्तप्रयोक्तुरपि पदस्यैव गौणार्थत्वप्रत्ययाद् गां पाठयेत्यादौ व्यभिनिर्दिष्टोऽकारः कथं कार्यभाक् स्यात् स्थानार्थबोधकषष्ट्य15 चाराभावेन पदकार्यविषयत्वस्य निर्बाधत्वात् । अयमाशयः- भावात् स च यदि स्थानिनि समान एवात्मानमन्तर्भावयेत् 55 'शुक्लाम्' इत्युक्ते कर्म निर्दिष्टमित्यादिप्रदर्शितभाष्येण सामान्यतः तदैव स्यादिति तत्रान्तर्भूतस्यास्य तद्ब्रहणेनैव ग्रहणमित्युचितक्रियाकर्मत्वविवक्षया द्वितीयादेः साधुता भवतीत्यर्थस्य लाभेन मेव समानमात्रस्य स्थानित्वमिति तदासन्न ईकार एव 'दीर्घः' गौणस्थलेऽपि मुख्यार्थ एव क्रियाकर्मत्वविवक्षया पदं संसाध्य स्यादेकवचननिर्देशाञ्चिति नात्र न्यायस्यावश्यकताऽनियमाप्राप्तेपश्चाद् गौणार्थविवक्षा प्रयोक्तुरपि भवतीत्ययमर्थः स्फुटं प्रती- रिति नेदमुदाहरणमुक्तन्यायस्येति बोध्यम् । एवं प्रधानानुया20 यते । तेन फलितमेवेदं- 'पदकार्येऽयं न्यायः प्रवर्तते, न प्राति य्यप्रधानम् इति न्यायः प्रस्तुतस्तत्रैव । तलक्ष्यं च - नीलोत्पल - 60 पदि [नाम ] कार्ये इति । एवमेतन्यायमूलकः --- मित्यादावुत्पलस्यापि विशेषणत्वविवक्षायाम् "विशेषणं विशेष्येणैकार्थं कर्मधारयश्च” [ ३. १. ९६. ] इति समासे उत्पलशब्दस्य पूर्वप्रयोगाभावः' इत्युक्तम् । अयमर्थः पाणिनीये तन्त्रे महाभाष्यइति प्राचीनश्लोकोऽपि पदकार्यविषयक एव । ध्वनितं चास्य कृता इत्थं निर्णीत:- "विशेषणं विशेषेण बहुलम् " [ पा० सू० 25 न्यायस्य पदकार्यविषयकत्वम् सर्व-विश्वादीन् पठित्वा 'इत्यसंज्ञायां २. १५७ ] इति सूत्रे, तथाहि -“विशेषण विशेष्ययोरुभय- 65 सर्वादि:' इति गणनिर्देशेऽसंज्ञायामिति वदता वृत्तिकृता, तथा विशेषणत्वादुभयविशेष्यत्वादुपसर्जनाप्रसिद्धिः" [ आक्षेपवार्तिहि संज्ञाभूतानां सर्वादीनां मुख्यसर्वादित्वाभावेनैतन्यायेनैव कम् ], विशेषण- विशेष्ययोरुभयविशेषणत्वादुभयोश्च विशेष्यत्वासंज्ञाभूतानां वारणसंभवे 'असंज्ञायाम्' इति कथनं व्यर्थमेव दुपसर्जनत्वस्याप्रसिद्धिः । कृष्णतिला इति कृष्णशब्दोऽयं तिलस्यात्, अस्य पदकार्यविषयकत्वे च नामकार्येषु स्मैस्मातादिषु | शब्देनाभिसम्बध्यमानो विशेषणवचनः सम्पद्यते, तथा तिल30 न्यायस्याप्रवृत्त्या संज्ञाभूतानामपि तत्र सर्वादित्वेन ग्रहणे प्रसक्के | शब्दः कृष्णशब्देनाभिसम्बध्यमानो विशेषणवचनः सम्पद्यते, 70 भवत्यसंज्ञायामित्यस्य सार्थक्यम् । ननु 'गौर्वाहीकः, गां पाठय' तदुभयं विशेषणं भक्त्युभयं च विशेष्यम् । विशेषण- विशेष्ययोस्त् इत्यादौ गौण-मुख्यन्यायेन वृद्ध्यात्वयोरप्राप्तिमाशय 'अर्था- | भयविशेषणत्वादुभयोश्च विशेषत्वादुपसर्जनत्वस्याप्रसिद्धिः [ भाश्रय एतदेवं भवति, शब्दाश्रये च वृद्ध्यात्वे' इति "ओत्" ष्यम् ], अयमाशयः -- विशेषणाभिमत- विशेष्याभिमतयोरुभयो | । 'अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः । शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु ॥" ! [ पा० सू० १. १. १५. ] इति सूत्रे भाष्ये समाधानकरणेन रपि विशेषणत्व - विशेष्यत्वरूपरूपयस्य सत्त्वात् समासे सति 35 नामकार्यत्वेन तत्र न्यायप्रवृत्तिवारणं तद्भाष्यविरुद्धमिति चेत् ? : तयोरुभयोरप्यनियतः पूर्वनिपातः प्राप्नोति । उपसर्जनाप्रसिद्धि- 75 न- 'लौकिकार्थवस्त्र योग्यपदाश्रय एष न्यायः, तद्रहितशब्दाश्रये । रित्यस्योपसर्जननियमाप्रसिद्धिरित्यर्थः । तत्र मते समासशास्त्रे प्रथमान्तत्वेनोक्तस्य उपसर्जन संज्ञा भवति, “प्रथमानिर्दिष्टं समास उपसर्जनम्" [ पा० सू० १.२.४३. ] इति सूत्रेण, “उपसर्जनं पूर्वम्" [ पा० सू० २. २. ३०. ] इति सूत्रेण च तस्य पूर्वप्रयोगो विधीयते यथा खमते “प्रथमोक्तं प्राक्” [ ३.१.80 ४६ च वृद्धया' इत्येतत्तात्पर्यकत्वात् तस्य भाष्यस्य । अयमाशयः - लौकिकार्थवत्वस्य पदे एव सत्त्वेन 'अर्थाश्रय' इत्यस्य पदाश्रय scitra तात्पर्यम् ' शब्दाश्रय' इत्यस्य च नामाश्रय इत्यत्र 40 तात्पर्यमिति । * प्रधानानुयायिनो व्यवहाराः इति न्यायस्यो ।
SR No.008446
Book TitleNyayasamucchaya
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy