SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुञ्चयः । - ------naravarnar.nw.krinarpronwrranAmAvanAnnaroornivernmRA.. .....AnA त्वप्रयुक्तगौणधातुसम्बन्धिनोरपीवर्गोवर्णयोः, तत्र धातोरित्यस्य व्यवहारः, वस्तुतः शब्दे गौणत्व-मुख्यत्वयोरभावात् 140 विशिष्टार्थोपस्थापकत्वेऽपि कार्यिणोरिवर्णोवर्णयोविशिष्टार्थोप- । तथा च गौणशब्दार्थों वृत्तौ निरूपितः गुणप्रतिसन्धानस्थापकत्वाभावात् । एवं चैतदर्थ न्यायानित्यत्ववर्णनक्लेशो न ; प्रयोज्यारोपीयविषयताश्रय इति, तस्य च स्वशक्यतावच्छेदककर्तव्यः, सकललोकसिद्धस्य च न्यायस्यानित्यत्वं तु वर्णयितुमपि समानाधिकरणगुणप्रतिसन्धानप्रयोज्यस्वशक्यतावच्छेदकप्रकार5 न युक्तम् । एवं च वसु इच्छतः-वसूयतः, ततः किपि “अतः" कारोपीयविषयताश्रयोऽर्थः खस्य गौशोऽर्थ इति तात्पर्यम् । यथा [४.३. ८२.] इत्यल्लोपे “योऽशिति" [४.३.८०] इति गौर्वाहीक इत्यादी गोपदशक्यतावच्छेदकं गोत्वं, तत्समानाधि-45 यलोपे नामत्वादौकारादिषु स्यादिषु 'वस्वी, वस्वः' इत्यादौ करणं यजाज्यमान्यादिक, तस्य वाहीके-संस्कारहीने पुरुषविशेष धातोरिवर्ण०" [२. १. ५०.] इत्यस्य प्रवृत्तिनिरायाधेति ज्ञानात् गोपदशक्यतावच्छेदक गोत्वं तत्रारोप्यत इति वाहीको तद्वाधनार्थस्य "स्थादौ वः" [२.१.५७.] इत्यस्य सार्थक्यं गोपदस्य गौणोऽर्थः । एवं-'महद्भूतश्चन्द्रमाः' इत्यत्र महत्त्व10 स्पष्टमेवेति नानित्यताज्ञापकत्वमित्यपि विज्ञेयम् । किञ्च क्लिब- समानाधिकरणस्य शिवशिरोवहनकर्मत्वस्य कल किन्यपि चन्द्रे न्तेषु धातुत्वं न गौणम् , गौणत्वस्य पूर्वन्दर्शितस्य तेष्वभावात् , , दर्शनात् तत्र महत्त्वारोप इति चन्द्रतात्पर्यको महच्छन्दः प्रकृते 50 तत्र हि धातुत्वस्य क्लिबन्ता धातुत्वं नोज्झन्ति शब्दत्वं च ! गौण इति "महतः कर-घास-विशिष्टे डा" (३.२.६८.7 प्रतिपद्यन्ते इति न्यायेनैव लब्धत्वात् । प्रधानानुयोगिनो । इति डा न भवति एवं यः कश्चित् पुत्रादेः रामेति कृष्णेति वा व्यवहारा* *प्रधानानुयायप्रधानम् इति न्यायावेतच्याय- नाम करोति स रामादिगतपित्राज्ञापालनकर्तत्वादिकं गुण 15 समानार्थकतया प्रतिभासमानावनेन न्यायेन गतार्थो न चेति पुत्रादावारोप्य तद्धतोश्च रामत्वादिकमारोप्य रामवादिना बोधं विवेचने प्रस्तुते गौणशब्दस्यात्र मुख्यभिन्नपरत्वमास्थायानेनैव करोति । तथा च गुणप्रतिसन्धानप्रयोज्यशक्यतावच्छेदक-55 गतार्थी ताविति केचित् । वस्तुतस्तु प्रथमस्य लक्ष्यं यदुक्तम् प्रकारकबोधविषयत्वरूपगौणत्वस्य तत्रापि समन्वय इति तदुपा'मुनीमियादाविकारस्य शसोऽकारस्य चेत्युभयोः स्थानित्वेऽपि घिरीवाप्रसिद्धश्च संज्ञादिरपि तद्वणारोपादेव बुध्यत इत्युक्तं वृत्तो 'ई' दीर्घः स्थानत्वकारस्यासन्न आः, 'शतोऽता सह' इति इयाने विशेषो यदेका गुणप्रतिसन्धानं प्रमात्मकमपरत्र भ्रमा20 सहार्थनिर्देशेन शसोऽकारस्य गौणत्वाद्' इति, तद विचार त्मकमिति । ननु संज्ञा नाम शब्दो, गौणश्चार्थ इति संज्ञादिरपि णीयं-गौण-मुख्ययोरुभयोः पार्थक्येन कार्ययोगित्वे गौणस्य । गौण इत्यसंगतम्, इति चेत् ? न-संज्ञा दिरिति पदस्य संज्ञा 60 कार्य न स्यात् , मुख्यस्यैव स्यादिति तात्पर्यकस्यास्य न्यायस्य । : आदिः-प्रथमो बोधको यस्येत्सर्थपरत्वात् ,सम्यग ज्ञायते-बोध्यत तत्र कः प्रसर इति, अत्र हि उभयोः स्थाने कार्यमेकमेव । इति संज्ञेति व्युत्पत्त्याऽर्थस्यैव लाभाच्च । एतश्यायप्रवृत्तिविधेयमिति न गौणस्य कार्ययोगाभावः कर्तुं शक्यते । तथा च स्थलनिरूपणप्रसङ्गेन वृत्तौ 'उपात्तं विशिष्यार्थोपस्थाकं विशिष्टरूपं 25 षष्ठया निर्दिष्टस्यैव स्थानित्वं स्थानिन एव चासन्न आदेश इति यत्र तादृशे पदकार्ये एव प्रवर्तते' इत्युक्तम् , तत्र उपात्तमित्यस्य "भासतः" [७. ४. १२० ] इति परिभाषासहकारेणैव तत्र तत्र सत्रे उच्चार्यमाणमित्यर्थः, विशिष्यार्थीपस्थापकमित्यस्य स्ववृत्ति- 65 निर्णयो युक्तः, सति चानियमसन्देहे प्रधानानुयायिनो ' श्रावणप्रत्यक्षविषयतावच्छेदकधर्मावच्छिन्नबोधकमित्यर्थः, विशिष्टव्यवहाराः इति लोकसिद्ध एव न्याय आलम्बनीयः, न च ' रूपमित्यनेन स्ववृत्तिधर्म आनुपूर्वीरूप एव बोध्यते, तथा च तावता गौरवमुद्भावनीयम् , स्वतः सिद्धस्य स्वीकारे गौरव खवृत्यानुपूर्यवच्छिन्नविषयताप्रयोजकपदोपादान एवं न्यायः 30 चर्चानवकाशात् । एवं प्रधानानुयायि अप्रधानम् *इत्यपि प्रवर्तत इति पदत्रयेण बोधितम् । “अत इम्" [६. १.३१.] चेन्यायस्तर्हि प्रधानानुयायिनो व्यवहाराः इत्यस्यैव रूपा इत्यादावत्पदस्य नामपदस्य वाऽऽनुपूर्वीरूपत्वाभावेन तदुपादानं 70 न्तरमिति स्वीकार्य, न पृथक् तस्य न्यायान्तरत्वम् , तदाग्रहे च : न विशिष्टरूपोपादानम्, अत एव गौणेऽपि तस्य प्रवृत्तिः । सोऽप्यास्तां नाम, न स्वतः सिद्धवस्तुस्वीकारे भारः। विवेचितं । नन्वेवं विशिष्टरूपोपादान एवास्य न्यायस्य प्रवृत्तिस्वीकारे चैतदन्यत्रेति ॥ २२॥ व्यन्तस्य निपातत्वेन चादि[अव्यय त्वेन च 'अगौौः सम35 *गौण मुख्ययोर्मुख्य कार्यसम्प्रत्ययः ॥ २२॥ | पद्यत गोऽभवत्' इत्यादी "ओदन्तः [ १. २. ३७.] इति सूत्रे णासन्धिवारणाय “ओत्" [पा० सू० १.१. १५.] इति 75 त०-शब्दस्य हि द्विधा प्रयोगः-मुख्यो गौणश्च, मुख्यस्ताव- । MIT , सूत्रे महाभाष्ये गौण-मुख्यन्यायाश्रयणं विरुध्येत, ओत्पदस्य दनादिपरम्पराऽवगतार्थविषयः, गौणश्च गुणनिमित्तकः, कस्यचिद् निपातपदस्य [ चादिपदस्य ] वा पूर्वोक्तरीत्या ओदन्तत्वाद्यवच्छिगुणं क्वचिदवलोक्यारोप्य वातद्वाचकः शब्दस्तत्र प्रयुज्यते सनविषयताप्रयोजकत्वेन आनुपूर्व्यवच्छिन्नविषयताप्रयोजकत्वाभाएव माणः शब्दः, तस्य चार्थनिष्ठगौणत्वमादाय गौणत्वेन | वेन विशिष्टरूपोपादानाभावादिति चेत् ? न-निपातपदं [चादिपदं]
SR No.008446
Book TitleNyayasamucchaya
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy