SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १४८ 5 25 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्यायौ २३ - २५] त्वस्य प्राप्तिरिति तद्वारणाय न्यागमादिवर्जनं सार्थकम्। न च न्यायागमात् पूर्वं द्वित्वे पूर्वस्य न्यागमादिरहितस्य सत्त्वात् 40 कृतेऽपि न्यागमादिवर्जने आश्वस्य दुर्वारत्वमिति वाच्यम्, यदि आवं न स्यात् तदा न्यागमादौ कृते 'अन्यादेः' इति निषेधः स्यादिति सम्भावनायाः सत्वेन उपसंजनिष्यमाणनिमित्तोऽयवाद उपसंजातनिमित्तमप्युत्सर्गं बाघते * इति न्यायेन पूर्वमात्वाप्रवृत्तेः । न्यादिवर्जनाभावे तु बाधक सम्भावनाया अप्य- 45 भावेनात्वं दुर्वारं स्यादिति न्यादिवर्जनस्य सार्थक्यम्; न च तथाप्यपत्रादत्वाच्यागमादौ कृते द्वित्वे पूर्वस्याकारान्तत्वाभावेनात्याप्राया न्यागमादिवर्जनं व्यर्थमेवेति वाच्यम्, यावत्पर्यन्तं इति सूत्रादेवास्य न्यायस्य सिद्धिरुक्तरीत्येति स्वीकरणीयम्, ततश्चोदयतीति वृत्त्युदाहृतं रूपं प्रकृतसूत्रे णिवर्जनं च किमर्थमिति विवेचनीयम् ॥ २३ ॥ *द्वित्वे सति पूर्वस्य विकारेषु बाघको न बाधकः ॥ २४ ॥ सि० - द्वित्वे कृते सति यः समुदायः सम्पद्यते तत्र यः पूर्वोऽवयवस्तस्य सम्बन्धिनो ये विकारास्तेषु कर्त्तव्येषु यः परत्वादिहेतुना बाधकत्वेनोत्सर्गशास्त्रतो बलवान् स बाधको न भवति, उत्सर्गशास्त्रमेव तत्र पूर्वं प्रवर्त्तत इति न्यायार्थः । 10 एवं च “स्पर्धे” [ ७ ४ ११८ ] इति परबलवत्वबोधक | व्यर्थं तावज्ज्ञापकमिति न्यायाद् वैयधिकरण्यान्वयस्यापि परिभाषायाः *बलवन्नित्यमनित्यात् इत्यादिन्यायानां चापवा । ज्ञापनात् । अयमाशय:-न्यादिवर्जनेनात्र [ आत्यविधायकसूत्रे ] 50 दभूतोऽयं न्यायः । ज्ञापकं चास्य “आ-गुणाचन्यादेः " [४. द्वित्वे पूर्वस्य सम्बन्धिनोऽकारस्यात्यमित्यर्थरूपस्य वैयधिकरण्या१. ४८. ] इति सूत्रे न्यादिवर्जनम्, तद्धि 'वनीवच्यते |न्त्रयस्यापि ज्ञापनमिति । तथा च न्यागमादौ कृतेऽकारान्त'नरीनर्ति' इत्यादावात्वाभावार्थं क्रियते, आत्वाभावश्चान्यथापि त्वाभावप्रयुक्तो दोषो न स्यात्, यत्र द्वित्वपूर्व सम्बन्ध्यकारः स्यात् 15 सेत्स्यत्येव, म्यागमादीनामास्यापवादस्वात् । ततश्च बाध तत्रैवात्वप्राप्तेः । न्यागमादिवर्जने च तद्विषये नात्वप्रवृत्तिरिति । कानामेषां पूर्वं प्रवृत्त्यर्थं क्रियमाणं न्यादिवर्जनं तेषामबाधक “गुणो यङ्लुकोः” [ पा० सू० ७.४. ८२. ] “दीर्घोऽकितः” 85 त्वबोधनविधया न्यायमिमं ज्ञापयति । ज्ञापिते चास्मिन् न्याये [ पा० स० ७ ४ ८३ ] इति सूत्रयोर्महाभाष्येऽप्ययं न्याय औत्सर्गिकवृाssed गुणे च कृते पश्चान्यादिप्रवृत्त्येष्टं रूपं एवमेव ज्ञापितः, तत्रापि चोक्तरीत्या वैयधिकरण्यान्यमाश्रित्यान सिद्ध्येदिति न्यादिवर्जनमिह सार्थकम् । फलं चास्य 'अची- किदुग्रहणस्य [ खमतेऽन्यादेरित्येतत्स्थानीयस्य ] सार्थक्य20 करत्' इत्यादौ सन्वद्भावात् पूर्वं "लघोर्दीर्घः ० ४. १ मुक्तमिति ॥ २४ ॥ ! "" | ६४. ] इति दीर्घो न प्रवर्त्तते स हि परो नित्यश्च तथापि द्वित्वे पूर्वस्य विकार इति बाधकोऽपि न बाधको भवति, सति चास्य बाधकत्वे पूर्वमेव दीर्घे चाचाकरदिति रूपं स्यात् ॥ २४ ॥ *द्वित्वे सति पूर्वस्य विकारेषु बाघको न बाधकः ॥ २४ ॥ *कृतेऽन्यस्मिन् धातु-प्रत्ययकार्ये पश्चाद् 60 वृद्धिस्तद्वाध्योऽट् च ॥ २५ ॥ ! सि० --- "अड् धातोरादिर्ह्यस्तन्यां चामाङा" [ ४. ४. २९. ] "स्वरादेस्तास्तु” [ ४. ४. ३१. ] इति सूत्रयोर्विषयससम्या व्याख्यानात् तासु विभतिन्वकृतास्वपि तद्विषयतायामेव तयोर- वृद्ध्योः प्राप्तिरिति पूर्वोपस्थित निमित्तकत्वे - 65 नान्तरङ्गत्वं तयोर्नित्यत्वं च पश्चादपि प्रसङ्गादिति सर्वथा तयोर्बलवत्वेऽपि न पूर्वं प्रवृत्तिरित्यनेन न्यायेनोच्यते । अम्यस्मिन् वृद्धि भन्नेऽभिन्ने च धातु-प्रत्ययकार्ये - प्रत्यय निमित्त के धातुसम्बन्धिनि धातुस्थानिके च कार्ये, कृते सति पश्चाद् वृद्धिः, सा च यद्यपि सामान्यत एव निर्दिष्टा तथापि ज्ञापक- 70 साजात्यादटि तद्वाध्यत्वविशेषणेनाटा सह बाध्यबाधकभावस्य तस्मिन्नेव सत्वाच "स्वरादेस्तास्तु" [ ४. ४ ३१ ] इति विहितैव वृद्धिरिह ग्राह्या सा, तया वृद्ध्या परत्वादनवकाशत्वाच्च बाध्योऽट् च "अड् धातोरादि: ०" [४३.२९. ] इति सूत्रविहितः प्रवर्त्तत इति न्यायार्थः । " सामान्यतो 75 वृद्धिमात्रस्य पश्चात् प्रवृत्तौ स्वीकृतायां तु 'अत्रीकरत्' इत्यादि न सिद्ध्येत्, तत्र हि णौ पूर्व “नामिनोऽकलि-हलेः " [ ४. त० -" आ-गुणावन्यादेः " [ ४. १. ४८. ] इति सूत्रे न्यादिवर्जनस्य प्रकृतन्यायज्ञापकत्वमुक्तं वृत्तौ तत्र न्यागमा दीनामात्त्रापवादत्वेन पूर्वं प्रवृत्तेर्व्यादिवर्जनस्य वैयर्थ्यामिति ज्ञाप - 30 कताबीजमुक्तम् । न्यागमादीनामात्वापवादत्वं चानवकाशत्वेन तदप्राप्तियोग्येऽचारिता ह्यनवकाशत्वम् अस्ति चात्वाप्राप्ति योग्ये न्यागमादीनामचारितार्थ्यम्, यत्र यत्र हि न्यागमादीनां प्राप्तिस्तत्र सर्वत्रात्वस्य प्राप्तेः सत्त्वात् तथा चानवकाशत्वेनात्वं after न्यागमादौ कृते आत्वस्याप्राप्तेः, आकारो हि स्वासन्न 35 मकारमेव स्थानिनमाक्षिपति, न्यागमे कृते द्वित्वे पूर्वस्याका रान्तत्वाभावात् स्वागमादौ च कृतेऽपि तस्याकारान्तत्वाभावः स्पष्ट एव । तथा च प्रात्यभावादेवात्वाभावे सिद्धे न्यादिवर्जनवैयर्थ्यं स्पष्टमेव । प्रकृतन्याये ज्ञापिते तु न्यागमादेः पूर्वमेवा ।
SR No.008446
Book TitleNyayasamucchaya
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy