SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ११२ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्याय: १० ] क्वसोः " [ ४. ४. ८२. ] इत्यनेनेटि कृते सेटोऽपि क्वसोरुपादेशो भवत्येव, अन्यथा तत्रेटः श्रवणप्रसङ्गात् तदर्थं तल्लोपाय सेट एवोषादेशाय वा यत्नः करणीयः स्यात् । न चेटो निमित्तस्य कसोरुषादेशेनापहारे नैमित्तिकस्येटोऽप्यपहारः स्यात् *निमित्ताभावे नैमित्तिकस्याऽप्यभावः* इति 45 न्यायादिति वाच्यम्, तस्य न्यायस्यानित्यत्वात् स्थानिबद्भावेन निमित्तसद्भावाद् वा । “उपसर्गात् सुग-सुब-सोस्तु-स्तु-भोऽव्ययद्वित्वे" [२. ३. ३९ ] इति सूत्रेव्यपीति करणेनायं न्यायोऽनित्यः तेन " चे स्कन्दोऽक्तयोः” [ २. ३. ५१. ] इति षत्वविधायकसूत्रे स्कन्द्ग्रहणे- 50 नादसहितस्य स्कन्दोऽग्रहणाद् व्यस्कन्ददित्यादौ षत्वं न भवतीति प्रतीयते, तथाहि एतन्यायसच्चेऽदसहितानामपि सुगादीनां तद्रहणेनैव ग्रहणाद् 'अव्यपि' इति व्यर्थमेवेति तेनास्या मानार्थैकदेशविषयतायामन्त्रयो निरूपितत्वसम्बन्धेन, तथा [च] तन्निरूपित विषयितावद्बोध निष्ठजन्यता निरूपितजनकता - वन्निरूपितजन्यत्वविशिष्टबोध निरूपितविषयताश्रया इति न्यायार्थः । 'यगुणीभूताः' इति हि 'तग्रहणेन गृह्यन्ते' इति 5 विधेयांशे हेतुभूतम्, यतस्तद्गुणीभूताः तदवयवत्वेन शास्त्रेण बोधिता अतस्तग्रहणेन गृह्यन्ते इति भावः । विशेषो विवरणे स्पष्टः । लोकेऽपि हि देवदत्तस्याङ्गाधिक्ये तद्विशिष्टस्यैव देव: दत्तग्रहणेन ग्रहणाच्छास्त्रेऽप्यवयवत्वेन बोधकाद्यन्तशब्दाभ्यां विहितानामवयवत्वस्य सिद्धतया तद्विशिष्टस्यैव तहहणेन 10 ग्रहणस्यौ चित्यात् । तथा च यत् कार्यं तदवयवरहितस्योकं तत् कार्य तस्मि सत्यपि तस्य भवतीति फलति । भागमा इत्यत्र बहुवचनं च लक्ष्यबहुत्वानुरोधेन, तथा च यत्रैको यो वा आगमाः स्युस्ते सर्वेऽपि तग्रहणेन गृह्यन्ते । तत्रैका गमविशिष्टस्योदाहरणं यथा-प्रण्यपतदिति भन्नाडागमसहित । नित्यत्वे ख्यापिते व्यस्कन्ददित्यत्र डागमसहितस्य तस्य स्कन्द्16 स्यापि पतेः पतिग्रहणेन ग्रहणात् तस्मिन् परे ने "ने-दा०" धातुत्वेनाग्रहणात् षत्वं न भवतीति प्राञ्चः । वस्तुतस्तु 55 [२. ३. ७९. ] इति नेर्नो णः सिद्धः । भागमद्वयविशिष्टस्य 'अव्यपि' इत्यनेनास्य न्यायस्यानित्यत्वं साधयितुं न शक्यते, यथा-प्रण्यपनीपदिति, अत्र प्रनिपूर्वस्य पतेर्यङ्गलपि दिवि यतः “उपसर्गात् सुग्०" [२. ३. ३९ ] इत्यादिसूत्रे “व्यञ्जनाद्देः०” [ ४. ३. ७८.] इति तल्लुकि आदरावटो : उपसर्गात् परत्वं न धातोर्विशेषणमपि तु सकारस्य, तथाहि-म्ययान्ते विधानादागमद्वयसहितस्यापि पतेः पतिग्रहणेन उपसर्गस्थान्नाम्यादेः परस्य सुनोत्यादेः सः षो भवतीति 20 ग्रहणात् तस्मिन् परे "ने दा० " [ २. ३. ७९.] इति नो तदर्थः, अटि कृते चाकारेण व्यवधानात् सकारस्य नाम्या- 60 णः सिद्धः । अत्र यद्यपि द्वित्वेन यः पकारोऽधिको जनितस्तस्य देरव्यवहितत्वं नास्तीति षत्वाप्राप्तौ षत्वार्थमव्यपीत्यावश्यकच नागमत्वमिति तद्विशिष्टस्य ग्रहणमनेन न्यायेन न संभव- मेव । एवं च व्यस्कन्ददित्यत्र षत्वस्य स्वत एवाप्राप्तिरिति न तीति कथमत्र णत्वमिति शङ्कितुं शक्यते, तथापि तस्य तदर्थं न्यायानित्यत्वमाश्रयणीयम् । यदि च क्वचिदनित्यत्वाद्विःप्रयोगमात्रत्येन स्वाङ्गत्वाव्यतिरेकादग्रिमन्यायेन [स्वाङ्गम- श्रयणमावश्यकमेव तर्हि "अतो म आने” [ ४. ४. ११४.] 25 व्यवधायिइत्यनेन ] ग्रहणान दोषः । आगमन्त्रयविशिष्टस्य इति सूत्रेण मागमविधानसामर्थ्यादेव तस्यानित्यत्वमिति 65 यथा- 'प्रण्ययंयंसीत्' इति अत्र प्रतिपूर्वस्य यमेर्यङ्गलपि कल्पनीयम् । तथाहि - 'शविध्यमाण' इत्यादौ मागमे विहिते अद्यतनीदिप्रत्ययेऽडागम- स्वागम-सागमेत्य । गमग्रयसहितस्यापि तस्य चाकारग्रहणेनैव ग्रहणात् " समानानां तेन दीर्घः " यमो धातुत्वेन तस्मिन् परे “अकाखाद्यषान्ते पाटे वा" [१.२.१] इति दीर्घे शयिष्याण इत्येव प्रयोगः स्यादिति [२. ३.८०.] इति नेनों णः सिद्धः । अस्य न्यायस्यार्थ मागमस्य वैयर्थ्य स्पष्टमेव व्यर्थं च सत् तदस्य न्यायस्या30 औचित्य सिद्ध एवेति नात्र ज्ञापकापेक्षा, तथा हि- “अड् धातो नित्यत्वं ज्ञापयितुमलम् । न च मागमसामर्थ्याद् दीर्घ एव 70 रादिर्ह्यस्तन्यां चामाडा" [ ४. ४. २९ ] इत्यादिसूत्रे आदि- बाध्यतां, न तु न्यायानित्यत्वं ज्ञाप्यतामिति वाच्यम्, न्यायानित्यत्वकल्पनस्यैवौशब्दः, “अनाम्स्वरे नोऽन्तः " [१. ४. ६४.] इत्यादि साक्षाच्छाख बाधकल्पनापेक्षया सूत्रेऽन्तशब्दश्चावयववाचिनौ, तथा चाभ्यां शब्दाभ्यां विधीय: चित्यात् । *भागमोऽनुपघाती* इत्ययं न्यायोऽपि दृश्यते, स मान आगम उद्देशभूतस्य शब्दस्यावयवत्वेन बोध्यते, अवच नैतश्याय समानार्थः, किन्तु यथा आदेशः स्थानिन उपघातं 35 यवस्य च समुदायग्रहणेन ग्रहणमिति सर्वसम्मत मेव, न ह्येक- कृत्वैव भवति तथागमो नेत्येव बोधयति । यत् तु एतन्याय-70 समानार्थत्वेन तस्यायव्याख्यानं कृत्वा तस्याचैवान्तर्भाव इति द्विशिखानामाधिक्ये न्यूनत्वे वा वृक्षो वृक्षत्वं जहाति । अत एवोक्तं पूर्वं यद्गुणीभूता इति कथनं हेतुगर्भमिति । अत प्रोक्तं प्राचीनैः, तत्र चार- शब्दशक्त्योभयोः समानार्थत्वस्याएव “क्वसुष्मतौ च" [२. १. १०५.] इति सूत्रेण सेटः भानात् । एवं हि प्राचां ग्रन्थः- “आगमोऽनुपघातीत्यपि कसोरुषादेशः सिद्ध्यति, तेन हि यथा बभूवुषीत्यादावनिटः न्यायोऽस्ति यथा भवानित्यत्र नागमे कृते अतुरन्तुरूपो 40 क्वसोरुषादेशो भवति तथैव पेचुषीत्यादौ "घस्येकस्वरातः जातस्तथापि नागमस्यानुपघातित्वात् “अभ्वादेरत्वसः सौ” 80
SR No.008446
Book TitleNyayasamucchaya
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy