SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ८८ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [प्रथमोल्लासे न्यायौ ४८,४९] *सर्वेभ्यो लोप:* ॥ ४८॥ तु वृद्धिसूत्रस्येकारलोपसूत्रात् प्राक् पाठः। यद्ययं न्यायो 40 त०-लोप-लुप-लुचामित्संज्ञायाश्चार्थतो भेदाभावेऽपि नाभीष्टः स्यादाचार्याणां तर्हि वृद्धिसूत्रमेव परतः पठेयुः। यन्त्र फलतः क्वचिद् भेदात् तत्सम्बन्धव्यवहारस्य भेदः । प्रत्यय- | चास्य न्यायस्य प्रवृत्तिर्नेष्टा तत्र * नानिष्टार्था शास्त्रप्रवृत्तिः * लोपादिषु सत्सु स्थानिवद्धावेन तत्प्रत्ययनिमित्तककार्यसम्पादनेऽपि | इत्यग्रिमन्यायेन व्यवस्थोन्नेयेत्यग्रे स्फुटीभविष्यत्येव, तस्याय5 लुपि सति "लुप्यम्बुलेन" [७.४. ११२.] इति निषेधात् ! व्याख्यावसरे । ततश्चास्य न्यायस्यानित्यत्वमित्यपि स्फुटकार्य न भवतीति लुपो विशेषः, अत एवं गोमानित्यादौ सेलकि मेवेति ॥ ४९॥ 45 स्थानिवद्भावेन तनिमित्तो दी| भवति, गोमत् कुलमित्यादौ तु *लोपात् स्वरादेशः* ॥ ४९॥ न भवति । पाणिनीये तन्त्रे च लुप्-लुकोः समानत्वमेव । यत्र तक-यद्यपीकारलोपविधायकसूत्रस्य वृद्धिविधायकसूत्रात् स्थानिवद्भावनिषेधो नेष्टस्तत्र लोप एव विधीयते न तु लुग् लुब् | प्राक पाठेन 'लोपाद वृद्धिबलीयसी' इत्येवं ज्ञापयितं शक्यम, 10 वेत्यन्यदेतत् । पाणिनीये नये च प्राचीनैरयं न्यायो ज्ञापक तावताऽपि श्रायमित्यादिप्रयोगांणां सिद्धिः सम्भवतीति न सामासिद्धत्वेनोक्तोऽपि नवीनैर्नागेशादिभिने स्वीक्रियते, भाज्यानुक्त-न्यतः स्वरादेशस्यैव लोपापेक्षया बलवत्वज्ञापनयोग्यता, नवा 50 स्वादिति स्पष्ट परिभाषेन्दुशेखरे । यद्यपि स्वमतेऽपि 'अबुद्ध' तत्प्रयोजनम् , तथा चाग्रे *नानिर्देिष्टार्था शास्त्रप्रवृत्तिः इति इत्यत्र "गडदबादेः०" [२.१.७०.] इत्यतः "धुड्-हस्वात." न्यायव्याख्यावसरे 'चिकीर्यते' इत्यादावलोपापेक्षया दीर्घस्य " [४. ३. ७.] इत्यस्य परत्वेन परत्वादेव सिचो लोपे चतुर्थस्य प्राबल्येऽनेन न्यायेन प्राप्ते तदाधनायास्याप्रवृत्तिकल्पनाऽपि न 16 नापत्तिः, अवात्तामित्यादौ च “सस्तः सि" ४.३. ९२.17 करणीया भवतीति साम्प्रतं प्रतिभाति, तथापि 'असति बाधके इत्यस्य लोपापेक्षया परत्वेन पूर्वमेव तादेशे पश्चात् सिचो लुकि प्रमाणानां सामान्ये पक्षपातः' इति सिद्धान्तेन सामान्यत एम 55 कार्य सिद्धयति, एवं 'शंस्थाः' इत्यत्राऽपि "ईव्यंजनेऽयपि" ज्ञापनं क्रियते । वस्तुतस्तु ज्ञापनस्थले ज्ञापितार्थेन ज्ञापकस्य [४. ३. ९७.] इत्यत्र साक्षाद् व्यञ्जने इति व्याख्यानात् स्वाशे चारितार्थ्य फलमन्यत्रेति सरणिदृश्यते, यदि केवलं खाशे विपश्च विधानसमकालमेवेत्संज्ञायां नेत्वप्राप्तिरिति न्यायं विनापि चारितार्थ्यमेव भवेत् तदापि न तस्य सार्थक्यं स्वीक्रियते, 20 सर्वेष्टसिद्धिः सम्भवति, तथाप्याचार्यः "सस्तः सि”[४, ३. तन्मात्रार्थत्वे वरं तदकरणमेव । इह चान्यत्र फूलं यद्यपि ९२.] इत्यत्र कृतस्य विषयसप्तमीत्वेन व्याख्यानस्य फलान्तरा लभ्यते किन्तु स्वाशे चारितार्थ्यं नास्ति, नहि ज्ञापितेऽस्मिन् 60 भावेन तथास्थीयते, स्वीकृते चात्र न्याये 'अबुद्ध' इत्यादयो न्याये वृद्धेः पूर्वं पाठस्य किमपि फलं निर्देष्टुं शक्यते । तथा च ऽप्यस्य न्यायस्योदाहरणानि भवितुमर्हन्तीति तथा व्याख्यात | नैवं पाठस्य ज्ञापकत्वसंभावनेत्यन्यदेव किञ्चिदस्य न्यायस्य ज्ञापकपूर्वम् । न च तत्राधिकं विवदितव्यम्-'नासूया तत्र कर्तव्या मन्वेषणीयम् 'स्पर्धे” [ परः, ७. ४. ११९.] इति सूत्रेऽनु25 यत्रानुगमः क्रियते' इति न्यायात् । उत्तरन्यायबाध्यत्वेनास्य वृत्तस्य परशब्दस्येष्टवाचित्वेन स्पर्धे सति यदिष्टं तद् भवतीति दुर्बलत्वमित्युक्तं वृत्ती प्राचामनुसारेण । वस्तुतस्तु बाधकबाध्यत्वं व्याख्यानेन कचित् पूर्वस्येवेष्टत्वेन बलवत्त्वमिति महाभाष्योक्ता,65 न दुर्बलत्वप्रयोजकमिति विवेचितमेव पूर्वमनेकत्रेति नात्र स्वयमपि तत्रतत्राश्रितारीतिर्वाऽलबम्नीया। तथा च श्रायपुनरुच्यते ॥ ४८॥ मित्यादौ पूर्वपठिताया वृद्धेरेवेष्टत्वेन सैव भविष्यतीति नार्थो ऽनेन न्यायेन । पाणिनीये च वृद्धिरेव परस्तात् पठ्यत इति __*लोपात् स्वरादेशः ॥ ४९॥ नास्य न्यायस्यावश्यकता स्वीक्रियते, तदुक्तं सिद्धान्तकौमुद्या सि०---बलवदित्यनुवर्तमानं पुल्लिङ्गसया बिपरिणमनीय- | दीक्षितेन "साऽस्य देवता"४. २.२४.1 इति प्रकरणे-70 मिति समान पूर्वेण । लोपशब्दोऽपि लुग्वाची पूर्ववदेव, | “यस्य" [ ६. ४. १४८.] इति लोपात् परत्वादादिवृद्धि. तदपवादत्वादस्य, उत्सर्गस्यापवादशास्त्रव्यापकत्वनियमात् । रिति । तथा च स्वमतेऽपि पूर्वोक्तरीत्या निर्वाहसम्भवे न्याय तथा च सर्वविधिभ्यो बलवतो लोपादपि स्वरादेशो बलवानिति | विज्ञाप्य पश्चादनित्यत्वाश्रयणादिकष्टकल्पनाया नावश्यकतेति न्यायार्थों लभ्यते । यथा श्रीर्देवताऽस्येत्यर्थे "देवता" विभावनीयं सूरिभिरिति । किञ्चैतस्मिन् सामान्यतो ज्ञापितेऽश्व35[६. २.१०१.] इत्यणि परमपि "अवर्णवर्णस्य" [७.४.. पतेरिदमाश्वपतम्, गणपतेरिदं गाणपतमित्यापि न सिद्धयेत्, 75 ६८.1 इति ईकारलुच बाधित्वा "वृद्धिः स्वरेवादेः०"] तत्रापि "नामिनोऽकलि-हले" [४.३.५१. 1 इति वृद्धिः [७. ४...] इत्यादिस्वररूपस्येकारस्य वृद्धिर्भवति, तत प्रामोतीति विशेषत एव ज्ञापनमुचितम्-*लोपादादिवृद्धिलभायादेशे-श्रायमिति रूपं सिद्ध्यति । एतस्यायाभावे तु वती* इतिरूपेण । पाणिनीये च “नामिनोऽकलिहलेः" परत्वादीकारलोपे वृद्धयमातेरिदं रूपं न सिद्धयेत् । अस्य ज्ञापक [४. ३. ५१] इति सूत्रस्थानीयस्य "अचो णिति" [पा० arch a .. . . ... ................ .......
SR No.008446
Book TitleNyayasamucchaya
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy