SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ पन्याससुशीलविजयगणिसंकलिता नयोपदेशग्रन्थस्य मूले टीकायाश्चोपन्यस्तानां गाथादीनामकारादिका सूचिः स्थलम्, पृष्ठम्, पछि १३४, . [खण्डनखण्डखाद्य परि० १, श्लो० ५] ३१ १५२, [कुसुमाञ्जली स्तव. ३, श्लो० २] [ तत्त्वार्थे अ० १, सू. ३५, भाष्यम् ] [विशेषावश्यकभाष्य गाथा-२२३१] [सम्मति टोका ] हिरिभद्रीयप्रथमविंशतिः] विशेषावश्यकनियुक्ति गाथा-२१८४] { अनुयोगद्वारे सू-१४] [विशेषावश्यकमाष्य गाथा-२३१९] [सम्मतौ का० ३, गाथा ३७] [व्याकरणे परिभाषा १७२, अङ्काः, गाथादिकम् , 1 अग्निष्टोमयाजी. २ अनष्टाज्जायते कार्य ३ अन्यथानुपपत्ति. अपेक्षाबुद्धिः संस्कार. ५ अभावविरहात्मत्वं० ६ अर्थानां सर्वक . अहवा पच्चप्पण्णी. ८ आश्रयव्यामित्वे. ९ इको उण इह दोसो. १० इच्छइ विसेसियतरं. ११ उजुसुअस्स एगे० १२ उज्जुसुअणयमयाओ० १३ उज्जपमाणकालं. १४ उपपदविभः० १५ ऋते तत्त्वज्ञाना. १६ एए पुण संगहओ १७ एगदविअम्मि जे. १८ एवं सत्तविअप्पो. १९ ऐदम्पर्य शुध्यति. २० कज्जमाणे कडे. २१ कालात्मरूपसबन्धाः २२ काशीमरणान्मुक्तिः २३ कृष्णसर्प २४ गुण-पर्यायवद् द्रव्यम् २५ जइ एए तह अन्ने० २६ जहा देसण-नाणा. २७ जीवो गुणपडिवनो. २८ जे एग जाणइ. २९ जो जाणहि अरिहंते. ३. ग य तइओ अस्थि [सम्मतौ का० १, मा० १३] " . [ " " [षोडशकप्रकरणे] [आगमे] [ श्रुति? [समन्तभद्रप्रन्थे] [ तत्त्वार्य अ० ५, सू० ३.] [सम्मतौ का० १, मा० ३५] [विशेषावश्यकनियुक्ति गा०-२६४३] [ आचाराजश्रु. १, अ० १, उ. ४, सू० १२२] [दिगम्बर प्रन्थे [सम्मतौ का. १, गा० १४]
SR No.008444
Book TitleNayopadesha Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy