SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ( १२९) (७) वास्तु मंडलकी बहारका पूर्वादि अष्ट देव देवोभोका आवाहन-- १ ॐ चिपिच्छायै नमः । आगच्छ-२. अत्रस्थाने स्थिरो भव । २ ॐ विदार्यै नमः । आगच्छ-२. अत्रस्थाने स्थिरो भव । ३ ॐ जंभायै नमः । आगच्छ-२. अत्रस्थाने स्थिरो भव । ४ ॐ पूतनाय नमः । आगच्छ-२, अत्रस्थाने स्थिगे भव । ५ ॐ स्कंदाय नमः । आगच्छ-२. अत्रस्थाने स्थिरो भव । ६ ॐ पापराक्षस्यै नमः । आगच्छ-२. अत्रस्थाने स्थिो भव । ८ ॐ यरक्यै नमः । आसेच्छ-२ अत्रस्थाने स्थिरो भव । इस प्रकार वास्तुदेवताओंका मंत्रपूर्वक यजमानका हाथ से अक्षत कुमकुम से आवहन करके गंधपुष्पादि वैद्यादि से पूजा करना. मंत्र ध्यान में "ॐ ह्रीं श्रीं कुरु कुरु स्वाहा” इस मंत्रका २१ जाप करना. ॐ वास्तुदेवाय नमः मंत्र से वास्तुदेवको नमस्कार करके नीम्न मंत्रोसे दीग्पाल और भैरवादिको नमस्कार करना यजमानको हाथ से. अक्षत कुमकुम पुष्पादिसे मंत्रस्थान पूजा करना. ॥ अथ दिग्पाल पूजन विधि ॥ दिग्पालः क्षेत्रपालश्च गणेशश्चण्डिका तथा । एतेषां विधिवत्पूजा कृत्वा कर्म समारभेत् ।।२८॥ पूर्व मे - १ ॐ आँ ई क्लीं इंद्राय नमः । स्थिरासने स्थिरो भव । __ अष्ट गजारुह क्षेत्रपालैः प्रयुक्तो बलिं गृह्य गृह्य स्वाहा । अग्निकोणमे-२ ॐ हीं 80 हाँ वद्विमूर्तये नमः । स्थिरासने स्थिरो भव । अष्ट मेषारुह क्षेत्रपालैः प्रयुक्तो बलिं गृह्य पृष्ठ स्वाहा । दक्षिणमे - ३ ॐ ऋौं क्रौ . कालमूर्तये नमः । स्थिरासने स्थिरो भव । अष्ट महिषारुढ क्षेत्रपालैः प्रयुक्तो बलिं गृह्य गृह्य स्वाहा । नैरुत्यकोणमें-४ॐ ऐं क्षाँक्षी क्षेत्रपाल क्षेत्राधिपमृत्यये नमः । स्थिरासने स्थिगेभव । अष्ट दिग्गजारुह क्षेत्रपालैः प्रयुक्तो बलिं गृह्य गृह्य स्वाहा ।
SR No.008436
Book TitleVedhvastu Prabhakara
Original Sutra AuthorN/A
AuthorPrabhashankar Oghadbhai Sompura
PublisherBalwantrai Sompura
Publication Year1965
Total Pages194
LanguageGujarati, Hindi, Sanskrit
ClassificationBook_Gujarati & Art
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy