SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ (९१) अथ प्रासाद देवतान्यास विश्वकर्मा उवाच प्रासादे देवतान्यास स्थापयेच समस्ततः । तदनुक्रमतो वक्ष्ये श्रुणुचैकान मानसः ॥ २२१ ॥ पादे पराक्रमदेव प्रतिष्ठाप्य भूमध्यतः । प्राग्भारोद्भवं देव शिलायां च तद्धतिः ॥ २२२ ॥ शिलोद्भवोधृता चादौ दंष्ट्रया भूः समस्तिका । वराहरुपेण खरशिलायां धरणीधरः ॥ २२३ ॥ सूत्रपात समोसायं स्थाप्यचिन्तामणिस्तथा । आद्यस्तरोधंदेशे च तत्र नागकुलानि च ॥ २१४ ॥ मातिष्ठाप्याः पनगाश्च स्थाने पोल्यभिधानके । तदूचे कुम्मकाख्ये च संस्थाप्या अनदेवताः ॥ २२५ ॥ पुष्पकं च त तु चिप्पिका पुष्पकाग्विदा । संस्थाप्याः किन्नरास्तत्र चिप्पिका पुष्पकाकुला ।। २२६ ॥ जाज्यकुम्भे स्थितो नन्दी कर्णाल्यां च ततो हरिः । गजपीठे गणेशश्च अश्वपीठे तथाऽश्विनौ ॥ २७ ॥ नरपीठे नरांश्चैव स्थापयेत् झमयोगतः ।। क्षमां देवीं च सुरके स्रष्टार कुम्भक नया ॥ ११ ॥ निर्ग मोद्गम सीमायां ततः सृष्टिविनिता। संध्यात्रय प्रतिष्ठाप्य ऋमतो भद्रकाये ॥ १९ ॥ कलशे च स्थितादेवी पार्वती तु हरप्रिया । धनदोतरफो प्रतिष्ठाप्यो यथाक्रमम् ॥ २१॥ . શ્રી વિશ્વકર્મા કહે છે. પ્રાસાદના સમસ્ત થરમાં દેવતા ન્યાય સ્થાપન આહાહન તેના કમથી હું કહું છું તે એક ચિત્તે સાંભળોઃ–પાયાની વામિમાં પરાક્રમદેવની સ્થાપના કરવી. તે ઉપરની શિલાઓમાં પ્રગટનાર દેવ બમિ
SR No.008436
Book TitleVedhvastu Prabhakara
Original Sutra AuthorN/A
AuthorPrabhashankar Oghadbhai Sompura
PublisherBalwantrai Sompura
Publication Year1965
Total Pages194
LanguageGujarati, Hindi, Sanskrit
ClassificationBook_Gujarati & Art
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy