SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ cxc=६ सूत्रधार-मैडम-विव ॥अथ वास्तुदेवता भागनिण्यः चोसठपद २५॥ अर्थमाधाचतुर्भागा: ब्रह्मवेदपदो भवेत् । ब्रह्मकर्णेष्टयुग्मांशा । वाहकोणेपु सार्द्धगाः ॥७३॥ शेषा एक पदा बाह्ये स्वष्टाविंशति देवताः । मध्ये ब्रह्मा नवांशोऽसिन् षट्पदा अर्यमादयः ॥७४|| द्विपदा धध्ये कोणस्था बाह्ये सर्थे द्विभागिकाः। शते ब्रह्मा कलांशेष वस्वंशा अर्यमादयः ॥७५।। बाह्य कोणेषु सार्द्धशाः शेषास्तु पूर्ववास्तुक्त् । वास्तुपूजा विना वास्तु प्रारंभे न प्रवेशने ॥७६॥ ming, imer सय भूश भनि अर्थ प्रदीत | mraCAN अनिता था RS Hama साविक विधि Y ___e. सा. ५६ १६ RATE 304 તેવત ८ राम Ind सेना | २३दास menu अभू२२ ! 2g पाप JA-1 પદના ભદ્રાક્ષવાસ્તુ દેવમંદિર મંડપ નિર્માણ કાળે પૂજો. १४४१४-१४९ ५६ वास्तु अय निर्माण पूरा. ૩૨૪૩૨ હજાર પદ સર્વતે ભદ્ર વાસ્તુ મેરૂપ્રાસાદ નગર કિલ્લા મહાલિંગ પ્રતિષ્ઠા મહોત્સ મહાયજ્ઞ સમયે પૂજન કરવું.
SR No.008435
Book TitleVastusara
Original Sutra AuthorN/A
AuthorPrabhashankar Oghadbhai Sompura
PublisherBalwantrai Sompura
Publication Year1976
Total Pages90
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Art, & Culture
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy