SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ६६ योगित्वात् स्वभाव स्यात् । आत्मान्यत्वे व अन्यस्य सम्बन्धे अन्यस्याऽगमकत्वम् तदाकारव्यतिरेकात् । अव्यतिरके वा पर्वते नैकवल" धूमाकारानुप्रवेशप्रसङ्गः स्यात् । तदनुप्रवेशे चे न तत्संविSeigमेया अग्निसंवित्तिरुपपद्यते, नालिकेरद्वीपवासिन इव तयोः सम्बन्धानवगतेः । तदनवगतिश्च अनुमेयदहनस्य पिशाचेश्वरतुल्यत्वात् । पावकसम्बन्धि संवित्तौ सम्बन्धबुद्धेरुपपत्तिरतिप्रसङ्गात् । तस्माद् घूमा 'लिङ्गावगम इवा' ६ १२ तत्वोपप्लवर्सि 10 तात्त्विक्या दृष्टयों न केनाप्युत्पाद्यते इति किन्न कश्येते घूम लेन "घूधूमखरूपं किमधुनोत्पन्नम्, चिरोत्पन्नम्, कारणाद्वा जातम्, आकस्मिकम् "मात्रावद्योतकत्वेन पर्यवसिते आकस्मि कमपि स्वरूपमुपपद्यते जगतो वैश्वरूप्यदर्शनात् । अथ आक15स्मिकत्वे नियत देशकाल सम्बन्धित्वं न लभ्यते तन्न युक्तम्, तत्स्वभावस्य तस्योत्पत्तेराकस्मिकनियतदेशकालसम्बन्धाभावानवगतेः । एवंभूतं तत् कारणं विनोत्पन्नं यत् नियतदेशकाल - प्रतिष्ठितदेहम् । एवं च स्थिते धूमोपलम्भे सति नानुमेयाग्निप्रतिपत्तिः, अनुपलम्भात् । 6 ू 20 [ $ १. कार्यहेतुकानुमाननिरासाय कार्यश्वस्य खण्डनम् । ] इतोऽपि नानुमेयप्रतिपत्तिः, धूमस्य कार्यरूपत्वाऽसंभवात् । तदनुपपत्तिश्च सत्ताविच्छेदस्यानवगतेः । ननु प्रत्यघुटम् । २ व्यतिरे - धृ । ३. रेके या पर्वते नैकचलक - ० । ४. च ६. सम्बन्धानवगतेः । तदन - ० ७. ति - ० । १०. बुद्धेत - घृ० | प्युतायते - घृ० 1 १. तू स्वभाव न तत् सं - घृ० । ८. तू । पाव - धृ० धृ० । १३. हञ्च न धृ० । १६. धूमधूम स्वरूपं किमधुनात्पन्नं चिरोत्पन्नं कारणाद्वा जातमाकस्मिक - ध्रु० । ५. मेवा - ० । । ९. वित्त - पृ० ० | १२. मा - ११. तित्र - १५. ल्यते १४. धूनबलेन - घृ० ।
SR No.008434
Book TitleTattvopaplavasinha
Original Sutra AuthorN/A
AuthorJayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy