SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १. तत्त्वोपप्लवसिंहस्य शब्दसूची* ५८. १३ ५०. ७ अकर्तृ ८०.२ अनुपलब्धिकारण ७२.२५ अकारक ५२. ४ अनुपलभ्यस्वभाव अकृत-कृताभ्यागमनाशदोष ८१. ३ अनुपलम्भ ६९. ११ अक्षणिक १०५. २ अनुभव ५७. २४ अक्षणिकत्व अनुभवाकाराननुकारित ५७. २६ अक्षधी ४०. ८ अनुमातृ ७१. २३ अग्निसवित्ति ६६. ५ ___ अनुमान १०. २२; २१. २२, २४. अजनक ५१. २१ २३, २४, २५. ८; ३०.१२; अज्ञान ११. १४ ३६. १०,३९. १६ अतजननस्वभाव ८६. २० -दृष्ट-सामान्यतोदृष्ट ८.१४ সনস্ট্রর १३. ४१ -अप्रामाण्य २४. १० अतादाम्यव्यवस्थित -अनुमानज्ञानस्य विषयार्थः ३०. १५ अतिशय ७५, २५; १२२. ३ -संभवस्यानुमानेऽन्तर्भावः ११३. १६ अतीतता ३७.८ अनुमान ( नैयायिक) अत्यन्ताभाव -प्रत्यक्षाभावेऽनुमानाभावः ६५. १ अदुष्टकारणजन्यत्व -अविनाभावसंबन्धग्रहणानुपपत्तेरनुमाअदृश्य नाभावः अध्यक्षात्मक कार्यत्वाप्रतिपतेरनुमानस्याभावः ६६.२१ अध्यक्ष ५८. २६ -हेतुफलवन्धानवधारणादनुमानाभायः अनधिगतार्थगन्तु २७.८; ८२. १७ अनाद्यन्ता ( सत्ता) -कारणेन कार्यानुमानस्य निषेधः ७३. १४ अनावृत ९७.२ -कृतकत्वेन अनित्यत्वानुमानस्य निषेधः अनित्यताव्यवहार ७३. २५ अनित्यत्व ७३. २५ -आत्मानुमाननिषेधः ७४.१० अनित्यत्वानुमान १०८. ८ अनुमान ( बौद्ध) अनिष्ठा -सामान्ययोः सामान्यस्वलक्षणयोश्च संबंअनिष्ठोपप्लव धानवधारणादनुमानाभावः ८३. १२ अनुगताकार ४. १०; ५१. ८ -स्बलक्षणयोः संबंधानवधारणादनुमाअनुगम ८२. १३ नाभावः ८३.१५ अनुगमाभाव -हेतुफलभावानुपपत्तिप्रकटनम् ८७. ८; अनुपजातातिशय ९०. १; ८८, २४ अनुपलब्धि ४९. २१; ५०.३; ६८.२५, -विषयाभावादनुमानाभावः ९०.२१ ९४.१७ -ज्ञानयोरपि हेतुफलभावानुपपत्तिः --दृश्यानुपलब्धि ९४, १७ ९०. २१ -अदृश्यानुपलब्धि ९४.१८ -स्वभावानुमानखण्डन १०८.५ *अस्मिन् परिशिष्टे स्थूलाङ्काः पृष्टसूचकाः सूक्ष्माश्च पंक्तियूचकाः ।
SR No.008434
Book TitleTattvopaplavasinha
Original Sutra AuthorN/A
AuthorJayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy