SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ શિ૯૫દિપક अकचतैहशपैयान क्रमादर्णानिमानव ॥ नवकोष्टीक्रतेभूमीभागेप्राच्यादितानलिखेत ॥३०॥ अप्रश्नेस्याद्यदिनाच्यां नरशल्यंतदाभवेत् । सार्धहस्तप्रमाणेनतचमाष्यमृत्यवे ॥ ३१ ॥ अमेर्दिशितुकप्रश्नेखरशल्यंकरद्धये ॥ राजदंडोभवेत्तस्यभयनैवनिवर्त्तते ॥ ३२ ॥ याम्यांदिशिचस्यप्रश्नेनस्शल्यंतथावदेत् ।। तद्ग्रहस्वामिनोमृत्युंकरोत्याकटिसंस्थितम् ॥३३॥ नैऋत्यांदिशितप्रश्नेसार्द्धहस्तादधस्तले ॥ शुनोस्थिजायतेतच्चीडभानांजनयेन्मृतिम् ॥३॥ एप्रश्नपश्चिमस्यांतुशिशोःशल्यंप्रजायते ॥ सार्द्धहस्तेप्रवासायसदनस्वामिनःपुनः ॥३५॥ वायव्यांदिशिहप्रश्तुषांगाराश्चतुःकरे । कुर्वतिमित्रनाशंतेदुःस्वपस्यप्रदर्शनात् ॥३६॥ उदीच्यांदीशिशप्रतिमिशल्यंकटेरधः ॥ तच्छिद्मनिर्धनत्वायकुबेरसदृशस्यहि ॥३७।। इशान्यांदिशिपप्रश्नेगोःशल्यंसार्द्धहस्ततः ।। तद्गोधनस्यनाशाय जायतेगृहमेधिनः ॥३८॥ मध्यकोष्टेचयप्रवक्षोमात्रेभवेदधः ॥ केशाःकपालंमय॑स्यभस्मलोहंचमृत्यवे ॥३९॥ અર્થ -રાફડાવાળી ભૂમિમાં ઘર કરવાથી ઘરધણીને રોગ કરે, ખારવાળી અને ફાટેલી જમીનમાં ઘર કરવાથી ઘરધણીનું મૃત્યુ કરે, અને શલ્યવાળી ભૂમિમાં ઘર કરવાથી ઘરધણીને દુઃખ પ્રાપ્ત થાય તેટલા માટે શલ્યજ્ઞાન કહેવું नये.॥ २६ ॥
SR No.008433
Book TitleShilpdipaka
Original Sutra AuthorN/A
AuthorGangadhar
PublisherMahadev Ramchandra Jagushte Ahmedabad
Publication Year1912
Total Pages122
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Art, & Culture
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy