SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ षट्तालम् ] त्रयोदशोऽध्यायः । तलायामं तु भूतांशं वेदांशं तस्य विस्तृतम् । तत्तलायामसदृशं मध्यमाङ्गुलिदीर्घकम् ॥ ५ ॥ शेषं प्रागुक्तमार्गेण कार्यमङ्गमशेषतः ॥ ५३ ॥ इति शिल्परत्ने उत्तरभागे सप्तताललक्षणं नाम द्वादशोऽध्यायः ॥ अथ त्रयोदशोऽध्यायः । अथ षट्तालम् । उष्णीषमर्धभागं स्यादेकांशं केशमानकम् | सार्धस्वङ्गुलं प्राग्वद् केशान्तानुसीमकम् ॥ १ ॥ गलोदयं त्रिभागार्थं मुखतुल्यमतः पृथक् । हिक्कादिहृदयान्तं च नाभ्यन्तं च ततः क्रमात् ॥ २ ॥ तस्मान्मेढ्रस्य मूलान्तमूरू चात्यष्टिभागतः । सार्वभागं जानुदीर्घ जङ्घा चोरुसमोन्नता ॥ ३ ॥ आगुल्फतलतुङ्गं तु सार्धभागमुदाहृतम् । ऊरुदीर्घसमं बाहुं कुर्याद् विश्वाङ्गुलं पुनः ॥ ४ ॥ प्रकोष्ठं भूतभागं तत्तलं मध्याङ्गुलं तथा । भास्कराङ्गुलमानेन कुर्यात् पादतलायतम् ॥ ५ ॥ पूर्वस्मायेत् सर्वमत्रानुक्तं विशारदः || ५३ || इति शिल्परत्ने उत्तरभागे षट्ताललक्षणं नाम त्रयोदशोऽध्यायः || १. 'ल' ग. पाठः. २. 'तुझं ज' ख. पाठः. १
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy