SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २४४ शिल्परले [उत्तरमाग एवं सुवर्णकीलानामिदं पूर्वोक्तलक्षणम् । अत्रानुक्तं शारिकापञ्जराचं भूषापेटीवस्त्रभाण्डादिकं च । हस्तैर्मात्रैर्वा यवै हविस्ता रायामाढ्यं कारयेद् युक्तियुक्तम् ॥ १५७६ ॥ इति शिल्परने उत्तरभागे आसनादिलक्षणं नाम त्रयस्त्रिंशोऽध्यायः ॥ अथ चतुस्त्रिंशोऽध्यायः । अथ कर्मकारवेतनाक्रमः। व्रीहीणां वाथ शालीनां प्रस्थषट्कं यदेव मा। प्रायेण तक्षकादीनां दृश्यते नित्यवेतना ॥१॥ एतद् द्विगुणितं दद्यात् स्थपतेस्तविसङ्गुणम् । गुरोरिति महद् वाक्यमस्ति शास्त्रेति शुश्रुमः ॥ २॥ अथ दारुखण्डिज्ञानं -- दारूणां मूल्यविज्ञाने तदायामस्य मध्यतः । त्वचं सारेतरं सर्व त्यक्त्वा नाहं परिग्रहेत् ॥ ३ ॥ तन्नाहाङ्गलिवेदांशे स्वन्ने दार्वायतैः करैः । सङ्गुण्य वेदमनुभिः संहता पादखण्डिका ॥ ४॥ तचतुष्कं पूर्णखण्डी तद्वारा मूल्यमादिशेत् । समभूगतवृक्षस्यच्छायामानकरं पुनः ॥ ५॥ त्रयोदशहतं स्वस्यच्छायापदयुगाहतम् । तरुदीर्घकरं ज्ञेयं नाहं मूलप्रदेशतः ॥ ६ ॥
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy