SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ शिल्परले वीथिः कल्पलतादिचित्रिततराथ द्वारशोभोपशोभाभि स्यात् सितरक्तपीतशितिवीकीर्णचूर्णोज्ज्वलम् [॥ ३५ ॥ पीताणुमूलपृथुलारुणमध्यशुभ्र बिन्द्वग्रकाः प्रतिदलं युगलात्मकाः स्युः । तत्केसरा बहिरथ त्रिगुणात्मकाश्च रेखा लघीयसि महीयसि भूतरूपाः ॥ ३६ ।। RS, AS. P. No. 97–नारदीयमनुसंहिता Naradiyamanusamhita (Smsti) with Bhasya of Bhavasvā min. 2 0 0 No. 98-शिल्परत्नम् Silparatna (Silpa) by Sri _kumāra. 280 ! Apply to: The Curator for the publication of Sanskrit Manusuripts, Trivandrum सूत्रै-दशधा भ्रमादरपदं षोढा च भङ्क्त्वै कशः॥३८॥ एष्वष्टादशकोष्ठवत्स्वरपदेष्वन्तःस्थषट्कोष्ठगा न्यन्तर्वृत्तगतैककोच्छुरितपार्श्वद्वन्द्वतुन्दीनि च । इत्यष्टाष्टपदैरराण्यपदिशं कुर्यादथ द्वादशा थैतावन्ति हरित्पदानि परिशिष्टान्यन्तरालान्यपि ॥ ३९ ॥ अन्तःस्थानरमध्यबनदुभयान्तान् द्वादशाथ प्रथीन बाह्यानान्तरमध्यबद्धशिरसः कुर्यात् पुनस्तावतः । १. 'विप्र', २. 'श' ख. पाठ..
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy