SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १९६ शिल्परले मार्ताण्डाङ्गुलदैर्ध्यतच्छरदशांशव्यासतीबा जुहू ाह्मयायामशरांशतोऽत्र चतुरश्रं पुष्करं करूपयेत् । अयंशाहितमेखलावृतपदांशाखातगर्तान्वितां तस्याग्रे गलमर्धविस्तृतितदर्धायामताभ्युज्ज्वलम् ॥ २६ ॥ पक्षांशायततत्रिपादशशिपादव्यासमूलाग्रक ___कुर्याद् व्यासगुणांशखातघृतकुल्योल्लासितं तन्मुखम् । तच्छिष्टेन सुवृत्तपुष्करदलव्यासाढ्यमूलानला. शोनव्यासयुतायकं विरचयेद् दण्डं च गोपुच्छवत् [॥ २७ ॥ अथ महासुक्हस्तायामयुगांशविस्तृतितदोत्सेधयुक्ता महा सुक् स्याद् विस्तृतिदीर्घपुष्करगुणांशाखातवृत्तावटा । बाह्याद्यर्धतदर्धतद्दलवशाच्छेषे चतुर्थी कृते ___ कुर्यात् तद्रशनात्रयं त्रिभिरथान्तःस्थैः क्रमादंशकैः॥२८॥ बाह्येऽर्धे त्रियवं तदर्धमपरेंऽशे तहलं चान्यतः संशोध्यावटमेखला सुपरिवृत्तां पीठमब्जोज्ज्वलम् । दण्डं व्यंशततं गलं सुषिरितं पादत्रिभागातति व्यासं पादविहीनपुष्करमितं कुर्याज्जुहूवन्मुखम् ॥ २९॥ अथ पमं तत्र पूर्व भद्रकम् । एकहिसागरकरप्रमितानि तानि स्युर्भद्रकप्रकृतिकान्यथ मण्डलानि ।
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy