SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ११४ शिल्परले अथार्धचन्द्राभम् --- क्षेत्रं विभज्य नवघोदगवाक् च भागौ त्यक्त्वाचलांशकमितं परिवर्त्य सूत्रम् । प्रागादिकाप्यककुबन्तमुदग्भुजां च तावत् प्रसार्य रचयेच्छशिखण्डकुण्डम् ॥ १७ ॥ अथ त्रिकोणम् - षष्ठांशकं यमहिमांशुदिशोः प्रतीच्य सूत्रे सुयोज्य हरिदिग्बाहरङ्कयित्वा । तेनैव तेषु सुविधाय च सूत्रपातं कुर्यात् त्रिकोणपरिमण्डितवज्ञिकुण्डम् ॥ १८ ॥ अथ वृत्तम् -- कर्णार्धसूत्रस्य मुजार्धतोऽति रिक्तांशकाध बहिरर्पयित्वा । मध्यस्थसूत्रं परिवर्त्य कुण्डं कुर्वीत चण्डधुत्तिमण्डलाभम् ॥ १९ ॥ अथ षट्कोणम्अङ्कौ प्रकल्प्य हरिपञ्चकदिक्पदिक्स्थौ षष्ठांशतो बहिरतो निजमध्यतश्च । द्वौ हौ झषौ परदिशोरपि मत्स्यचिह्नषट्सूत्रकैरिचयेद् रसकोणकुण्डम् ॥ २० ॥ . . १. स. पाठा.
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy