SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ पीठलक्षणम् ] अथ पीठं बिम्बे बिम्बोच्छ्रयसमसमायामविस्तारयुक्तं स्वव्यासाच्छ्रयपरिगतं च प्रकुर्वीत पीठम् । 9 लिङ्गव्यासत्रिगुणितवितत्याततिभ्यां समेतं लिङ्गे स्वाष्टाश्रकसमसमुच्छ्रायि तुर्यश्ररूपम् ॥ ४॥ पूजांशद्विगुणं हीनं श्रेष्ठं लिङ्गोन्नतेः समम् । नवैते लिङ्गविस्तारास्तयोर्मध्येऽष्टभाजिते ॥ ५ ॥ विस्तारार्घोच्छ्रयं नीचं श्रेष्ठ द्वित्रांशकं ततः । विष्कम्भत्रिगुणं वाथ नाहतुल्यं विशालकम् || ६ || - सप्तविंशोऽध्यायः । गर्भव्यासत्रिभागैकं चतुर्भागैकमेव वा । विष्कम्भकर्णत्रिगुणं द्विगुणं वापि विस्तृतम् ॥ ७ ॥ पीठं कुर्यात्तु विष्ण्वंशसमानोच्चं हि सर्वथा । मण्डनाय स्वविस्तारादष्टांशमधिकं ततः ॥ ८ ॥ सर्वेषामपि पठानां जन्मान्तं मूलविस्तृतिः । पीठाग्रस्य च विस्तारः स्यान्महापट्टिकान्तकम् ॥ ९ ॥ नागरादित्रयाणां तु पीठलक्षणमुच्यते । त्रिखण्डलिङ्गायामेन तुल्यव्यासमिहोत्तमम् ॥ १० ॥ इत्यादिपूर्वगदितैनवकं नागरे स्मृतम् । १८३ १. ५. 'क्त्वा' ग. पाठः ४ सरेऽप्युत्तमं त्वेवं नीचे तन्नवसप्तकम् ॥ ११ ॥ तयोर्मध्येऽष्टधा भक्त्वों पीठव्यासा नव स्मृताः । अष्टांशे ब्रह्मविष्ण्वंशे त्रिकांशमधस्त्यजेत् ॥ १२ ॥ 'कवि' ख. पाठः . २. 'त्र्यं', ३. 'तं', ४
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy