________________
बिम्बदोषाः] षड्विंशोऽध्यायः ।
भ्रुवा + त्यन्तयाल्पायुर्विशालोन्नतया सुखी ।। भ्रुवा विषमया निःस्वो बालेन्दुनतया धनी ॥ ५२ ॥ उन्नतैर्विपुलैः शखैर्भवन्ति (पि ? वशिनो नराः । निम्नयार्थेन सन्त्यक्तास्तनयैश्च विवर्जिताः ॥५३ ॥ ललाटैविषमैनिःस्वा धनिनोऽर्धेन्दुसन्निभैः । केशैरेकै(क)शो जातैः स्निग्धैः कृष्णैश्व कुञ्चितैः ॥५४॥ अभिन्नाप्रैश्च मृदुभिर्बहुभिस्तैर्महीपतिः। एकमूलैश्च बहुभिर्विषमैरतिपिङ्गलैः ॥ ५५ ॥ स्थूलैर्विशीर्णपर्यन्तैर्हस्वै रूक्षैर्दरिद्रता । एकैकेन भवेद् रोम्णा राजा द्वाभ्यां (त्व ? तु)पण्डितः॥५६॥ त्रिभिनिःस्वश्चतुर्भिस्तु सर्वदा दुःखभाग् जनः । सिंहेभवृषहंसानां गमनं शुक(हंसयोः ? बर्हिणोः)॥ ५७ ॥ गमनेनानुकुरुते यो नरः स महीपतिः । मेषोष्ट्रमहिषोलूकबराहबलिभु(क्छविः ?क्च्चभिः)॥ ५८ ॥ समाना स्याद् गतिर्यस्य स पुमान् भाग्यवर्जितः । अङ्गुष्ठमध्यसन्धिस्थयवेन स्या(द्) धनी नरः ॥ ५९ ॥ अङ्गुष्ठमूलगेनापि बहुपुत्रो निरूप्यते। स्निग्धाभिः कररेखाभिर्निम्नाभिर्धनवान् भवेत् ॥६०॥ अस्निग्धाभि(न ? र)नि(ष्ठा ?म्ना)भिर्भवेद् दारिद्रयभाग
[जनः । मणिबन्धोत्थिता रेखास्तिस्रः करतलं गताः ॥६१ ॥ राज्यकारणभित्याहुः सामुद्रमतवेदिनः । मीनयुग्मकरः सत्री मीनपुच्छकरः सुखी ॥ ६२ ।।