SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ गृधाः ] पञ्चविंशोऽध्यायः । धूम्रा बाहवः सर्वे वरदाश्च गदाधराः । गृध्रपृष्ठसमारूढा लेखनीयास्तु केतवः ॥ १५२ ॥ अथवा, प्रागादिदिशासंस्थाः शशिगुरुबुध भार्गवाः क्रमेण स्युः । आग्नेयादिष्वश्रिषु धरणिजमन्दाहिकेतवः पूज्याः ॥ १५३ ॥ शुभ्रसितपीतशुक्ला रक्तासितधूम्रकृष्णकाः क्रमशः । चन्द्राद्याः केत्वन्ता वामोरुन्यस्तवामकरलसिताः ॥ १५४ ॥ अपरकराभयमुद्रा विकृतमुखोऽहिः कराहिताञ्जलियुक् । दंष्ट्रोग्रास्यो मन्दः सुवर्णसदृशांशुकादिभूषश्च ॥ १५५ ॥ स्त्रिगरुणोऽरुणसरोजयुगलधरः । अरुणसरोरुहसंस्थ कलिताभयवरदकरो युतिबिम्बोऽमितभूषण स्त्विनोऽवतु वः ॥ १५६ ॥ अथ गृध्राः गृधाः किरीटिनः कार्या नवतालप्रमाणकाः । रत्नकुण्डलकेयूरहाराभरणभूषिताः ॥ १५७ ॥ इति शिल्परले उत्तरमागे इन्द्रादिदेवतीध्यानप्रकरणं नाम पञ्चविंशोऽध्यायः ॥ -> १७३ १. 'ताम' ख. पाठः.
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy