SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ शिल्परने उत्तरभागः অথ বৰিয। अथेन्द्रायन्यदैवतध्यानम् । पूर्वमिन्द्रः। उपवने मरुतामथ नन्दने ब(त)तिगेहलसल्ललनागणे । कनकभासितभूमितलेऽश्चिते विबुधशालिशतैरखिलार्थदैः ॥ १॥ कलितहेमलतानिकरोज्ज्वलैः कलनिनादविहङ्गभनोरमैः । कनकपङ्कजसौरभवाहिना सुरसरिन्मरुता च मनोरमे ॥२॥ सुरुचिरं मणिमण्डपमुज्ज्वलं विबुधपादपपञ्चकमध्यगम् । मणिमयं च तदन्तरभूतले . द्विरदवैरिमहासनम तम् ॥ ३ ॥ उपरिसंस्थितमुज्ज्वलभूषणं तरुणभास्करकोटिसमप्रभम् । महितरत्नकिरीटमनोहरं मणिमयूखविराजितकुण्डलम् ॥ ४ ॥ मसृणकुङ्कुमपङ्कपरिस्फुर त्तिलकशोभिललाटतटान्तरम्। कमललोचनमुन्नतनासिकं मुकुरगण्डतलं मधुरस्मितम् ॥ ५ ॥ १. 'देवताध्या' घ. पाठः.
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy