SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ उत्तर १४२ शिल्परत्ने उत्तरभागः गौरी गौराङ्गरागाम्बररुचिरतर्नु चिन्तयेन्मन्त्रमेनं जप्यात् कान्त्यै समृद्ध्यै सुविपुलयशसे लोकसंरञ्जनाये [॥ ५३॥ अथ प्राणशक्तिः --- रक्ताम्भोधिस्थपोतोल्लसदरुण सराजोधिरूढा कराग्रैः पाशं कोदण्डमिक्षुवमलिगुणमप्यङ्कुशं पञ्च बाणान् । बिभ्राणासृक्कपालं त्रिनयनलसिता पीनवक्षोरुहाट्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा वः [॥ ५४ ॥ अथ अश्वारूढापाशेनाबध्ये साध्यं स्मरशरविवशां वामदोष्णानयन्ती सौवर्णी वेत्रयाष्टिं निजकरकमलेनापरेणादधानाम् । रक्तां रक्ताङ्गरागाम्बरकुसुमयुतामश्वसंस्थां प्रसन्नां देवी बालेन्दुचूडां मनसि मुनि तां पार्वती भावयामि वज्रप्रस्तारिणी-- रक्तपयोनिधिगतमणिपोतस्फुरितरविच्छदकमलनिषण्णाम् । इक्षुशरासनपुष्पशराभयवरसृणिडाडिमसायकपाशान् ॥५६॥ दधतीमरुणामयुगलनेत्रामरुणविलेपनमाल्यदुकूलाम् । हिमकरलेखाकलितकपर्दा हिमगिरितनयामनिशमुपासे [॥ ५७ ॥ अपिच - १. 'य । अश्वा', २. 'द्धसाध्यां स्म' ध. पाठः. ३. 'न' ख. पाठः.
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy